Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्त नामानि // 67 // श्रीअनु:ला अक्खरसरफुडकरणतणओ व्यक्तं विश्वरं विक्रोशतीव विघुटुमविघुटुं मधुरं कोकिलारववत् , तालवंशसरादिसमणुगतं समं ललितं ललतीय स्वरहारि.वृत्ती मा घोलनाप्रकारेण सोइंदियसहफुसणासुहुप्पादत्तणओ वा सुकुमालं, एभिरष्टभिर्गुणयुक्तं गीतं भवति, अन्यथा विडंबना, किंचान्यत्-'उरकंठ गाहा (*49-131) जइ उरे सरो विसालो तो उरविशुद्ध, कंठे जइ सरो वट्टितो अफुडितो य कंठविशुद्धं, सिरं पत्तो जइ णाणुणासितो तो सिरविशुद्धं, अथवा उरकंठसिरेषु श्लेषणा अव्याकुलेषु विशुद्धेषु गीयते, किंविशिष्टं ?, उच्यते- मउयं' मृदुना स्वरेण मार्दवयुक्तेन न निष्ठुरेणेत्यर्थः, स च स्वरो अक्षरेषु घोलनास्वरविशेषेषु च संचरन रंगतीव रिभितः, गेयनिबद्धं पदमेवं गीयते-तालसरेण समं च शरं समताल मुरवकसिकादिआतो-18 |ज्जाणाहताणं जो धणि पदुक्खयो वा तेण य सम नत्यतो वा पदुक्खेवसम, परिसं पसत्थं निजति, सत्तसरसीभरं व गिजा, के य ते सत्तस-16 रसीभरसमा ?, उच्यते, इभे- अक्खरसम' गाहा (*50-131) दोहक्खरे दीहं सरं करोत, हस्से हस्त, प्लुते प्लुतं, सानुनासिके निरनुनासिके जं गेयपदं णामिकादि अणंतरपदबद्धेण बद्धं तं जत्थ सरो अणुवादी तत्थेव तं गिज्जमाणं पदसमं भवति, हत्थतलपरोप्पराहतसुराण तंतीतालसमं लयः शंगदारुदतमयो वा अंगुलिकोशिक: तेनाहतः तंत्रिस्वरप्रचालो लयः तं लयमणुसरतो गेयं लयसम, पढमतो बंसतंतिमादिएहिं जो सरो गहितो तस्सम गिज्जमाणं गहसम, तेहिं चेव वंसतंतिमादिएहि अंगुलिसंचारसमं गिज्जइ तं सं-चारसम, सेसं कंठ्यं / जो | गेयसुत्तनिबंधो, सो इमरिसो 'णिद्दोस' सिलोगो (*51-131) सालियादिबत्तीससुत्तदोसवीजतं णिहोसं अत्थेण जुत्तं सारवं च अत्थ गमकारणजुत्तं कव्वलंकारेहिं जुत्तं अलंकिय उवसंहारोवणएहिं जुत्तं उवनीतं जं अनिठुराभिहाणेण अविरुवालज्जणिज्जेण बद्धं तं सोवयारं का सोत्प्रासं वा, पदपादाक्षरमितं नापरिमितमित्यर्थः, मधुरंति-त्रिधा शब्दअर्थाभिधानमधुरं च / 'तिण्णि य वित्ताई तिजं वुत्तं तस्त व्याख्या 'समं अद्धसम' सिलोगो (*52-131) कंठयः। 'दुण्णी य भणीतीयो' त्ति अस्य व्याख्या 'सक्कया' सिलोगो (*53-131) भणितित्ति // 67 // For Private and Personal Use Only

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128