Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्रीअनु० किंकर्तव्यतावदान्येन आत्मपरिणामः, विषादमरणे प्रतीते इति गाथार्थः / उदाहरणमाह-रौद्रो रसो यथा 'भिउर्डि' गाहा (*71-137) नवरसाः हारि.वृत्ती भृकुटि:-ललाटे बलिभंगः, तथा विडंबितं-न्यत्कृतं मुखं यस्य तथाविधः, तस्यामंत्रणं हे भृकुटिविडंचितमुख ! संदष्टोष्ठ-प्रस्तओष्ठ इत्यर्थः, इतः इतीतश्वेतश्च रुधिरोत्कीर्ण:-विक्षितरुधिर इति भावः, हंसि-पसुं व्यापादयस्यत: असुरनिभ:-असुराकारः भीमरसित:-भयानकशब्द! अतिरौद्रः // 7 // रौद्रो रसो इति गाथार्थः / ब्रीडनकलक्षणमाह-'विणओ' गाहा (*72-137) विनयोपचारगुह्यगुरुदारव्यतिक्रमोत्पन्न इति, विनयोलपचारादिषु व्यतिक्रमशब्दः प्रत्येकमभिसंबद्धचते, भवति रसो ब्रीडनकः, लज्जाशंकाकरण इति गाथार्थः, उदाहरणमाह-वीडनको रसो यथा 'किं लोइय' गाहा (*73-137) विदेशाचारोऽतिनववध्वाः प्रथमयोन्युट्टेदरक्तरंजितं तन्निवसनमक्षतयोनिसंज्ञापनार्थ पटलकविन्यस्तसंपादितपूजोपचारः सकल लोकप्रत्यक्षमेव तद्गुरुजनो परिवंदते इत्येवं चात्मावस्था सीपुरतो वधूभणति ' किलोकिक क्रियायाः लज्जनकतरम् ? इह हि लज्जिता भवामि, निवारेज्जा-विवाहो तत्र गुरुजनो परिवंदति यद्वधूपोति-वधूनिवसनमिति गाथा र्थः / बीभत्सरसलक्षणमाह-'असुइ' गाहा (174-138) अशुचिकुणपदर्शनसंयोगाभ्यासगंधनिष्पन्नः, कारणाशुचित्वादशुचि शरीरं तदेव प्रतिक्षणमासन्नकुणपभावात् कुणपं तदेव च विकृतप्रदेशत्वाद् दुर्दर्शन तेन संयोगाभ्यासात्तद्धोपलब्धेर्वा समुत्पन्न इति निर्वेदाद् विहिंसालक्षणो रसो भवति बीभत्स इति गाथार्थः, उदाहरणमाह-बीभत्सो रसो यथा 'असुइ' गाहा (*75-138) सूत्रसिद्ध / हास्यलक्षणाभिधित्सयाऽऽह-रूववय' गाहा (*76-138) रूपवयोवेपभाषाविपरीतविडम्बनासमुत्पन्नो हास्यो मन:प्रहर्षकारी प्रकाशलिंग:-प्रत्यक्षलिंगो रसो भवतीति गाथार्थः, उदाहरणमाह-'हास्योx // 7 // रसो यथा 'पासुत्तमसी' गाहा (*77-139) प्रकटार्था / करुणरसलक्षणमाह- पियविप्पिओग' गाहा (*88-139) प्रियविप्रयोगबांधव| व्याधिनिपातसंभ्रमोत्पन्नः शोचितविलपितप्रम्लानरुदितलिंगो रसः करुणः, तत्र शोचित-मानसो विकारः, शेपं प्रकटार्थमिति गाथार्थः, उदाहर For Private and Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128