Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir श्रीअनु० क्षेत्रानुप्व्योदय: // 44 // जेट्ठाणुजट्ठो जधा चउकस्स एको, अतो परं सब्वे जेट्ठाणुजेट्ठा भाणितब्बा, एतसिं अण्णतरे ठविते 'पुरओ'त्ति अग्गओ उवरिलतासरिसे |अंके ठवेजा, जेट्ठादिअंकठवणतो जे एगादिया सेसट्टाणा तेसु जे अट्ठविया सेसगा अंका ते पुचकण ठवेज्जा, जस्स अणतरो परंपरो वा पुब्बो अंको स पुव्वं ठविजंते पुवकमो भण्णतीत्यर्थः, तत्थ तिण्डं पदाणं इमा ठवगा, 123--213-132-312-231-321 अहवा अणाणुपुल्वीणं परिमाणजाणणत्यो सुहविण्णेयो इमो उवाओ धम्मादिए चेव छप्पदे पडुनच दंसिज्जइ-एगादिएसु परोप्परभासेण सत्त सता | वीसुत्तरा भवंति, एकेण दुगो गुणिओ दो दो तिग छ छ चउक्क चउव्वीसं चवीस पंच वीसुत्तरं सतं वीसुत्तरं सतं छकगाण सत्त सता | वीसुत्तरा, एते पढमंतिमहीणा अणाणुपुवीण सत्त सता अट्ठारसुत्तरा हवंति, अगेण उवातो भणिओ चेव 'पुवाणुपुब्वी हेट्ठा' इत्यादिना, | एवमन्येऽपि भूयांस एवोपाया विद्यन्ते न च तैरप्रस्तुतैरिहाधिकार इति न दर्श्यन्ते, से तं अणाणुपुब्बीति निगमनं, 'अहवे' त्यादि (98-77 ) अहवेति प्रकारान्तरदर्शनार्थः, औपनिधिकी द्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा-'पूर्वानुपूर्वी' त्यादि सूत्रसिद्धं यावन्निगमन| मिति, नवरमाह चोदक:-अथ कस्मात्पुद्गलास्तिकाये एव त्रिविधा दर्शिता, न शेषास्ति कायेषु धर्मादिष्विति, अत्रोच्यते, असंभवाद् , असंभवश्व | धमाधमाकाशानां प्रत्येकमेकद्रव्यत्वादेकद्रव्येषु च पूर्वाद्ययोगात् जीवास्तिकायेऽपि सर्वजीवानामेव तुल्यप्रदेशत्वादेकायकोत्तरवृद्ध्यभावादयो न इति, अद्धासमयस्त्वेकत्वादयोग इत्यलं प्रसङ्गेन, प्रस्तुमः प्रकृतं, गता द्रव्यानुपूर्वी / साम्प्रतं क्षेत्रानुपूर्वी प्रतिपाद्यते, तत्रेदं सूत्र--से किं तं खत्ताणुपुब्बी ' ( 99-78 ) द्रव्यावगाहोपलक्षित क्षेत्रमेव क्षेत्रानुपूर्वी, सा द्विविधा प्रज्ञ| त्याद्यत्र यथा द्रव्यानुपूर्वी तथैवाक्षरगमनिका कार्या, विशेषं तु वक्ष्यामः, 'तिपदेसोगाढे आणुपुब्बि' ति त्रिप्रदेशावगादः त्र्यणुकादिस्कन्धः अवगाह्यावगाहकयोरन्योऽन्यसिद्धेरभावेऽप्याकाशस्यावगाहलक्षणत्वात् क्षेत्रानुपूर्व्यधिकारात् क्षेत्रप्राधाभ्यात् क्षेत्रानुपूर्वी CCCRACK // 44 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128