Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir कालानुपूर्वी // 57 // श्रीअनुदो छ मुण्णं चर छ णव छ पण सत्त णव णव छ पण ति सत्त णव सत्त पण एको एको चउ दो सुण्णं एको सुण्ण ति सत्त सुण्ण ति पण हारि.वृत्ती दो ति छ दो अट्ठ पण सच य ठवेज्जा 28, एवं सीसपहेलिया चउणवतिठाणसतं जाव य संववहारकालो ताव संववहारविसए, तेण य पढमपुढविणेरइयाणं भवणवंतराण य भरहेरखएम सुसमदुस्समाए पच्छिमे भागे णरतिरियाणं आउए उवमिज्जन्ति, किं च-सीसपहेलियाए य परतो अस्थि संखेज्जो कालो, सो य अणतिसईणं अववहारिउत्तिकाउं ओवम्मे पक्खित्तो, तेण सीसपहलियाए परतो पलिओवमादि उवण्णत्था, शेषमानिगमनं कालानुपूर्ध्या पाठसिद्धं / ' से किं त' मित्यादि, (115-100) उत्कीर्तन--संशब्दनं यथार्थाभिधानं तस्यानुपूर्वी-अनुपरिपाटी त्रिविधा प्रज्ञप्ता, तद्यथा-पूर्वानुपूर्वीत्यादि पूर्ववत् , तत्र पूर्वानुपूर्वी ' उसम' इत्यादि, आहवस्तुत आवश्यकस्य प्रकृतत्वात् सामायिकं चतुर्विशतिस्तव इत्यादि वक्तव्यं किमर्थमेतत्सूत्रान्तरमिति, अनोच्यते, शेषश्रुतस्यापि सामान्यमेतदिति ज्ञापनार्थ, तथाहि-आचाराद्यनुयोगेऽपि प्रत्यध्ययनमेतत्सर्वमेवाभिधातव्यमित्युदाहरणमात्रत्वाद्भगवतामेव च तीर्थप्रणेतृत्वात् , | शेष सूत्रसिद्धं यावत् 'से तं उकित्तणाणुपुब्बि' ति से कित' मित्यादि (117-101 ), इहाकृतिविशेषः संस्थानं, तत् द्विविधं | जीवाजीवभेदात् , इह जीवसंस्थानेनाधिकारः, तत्रापि पंचेंद्रियसंबंधिना, तत्पुनः स्वनामकर्मप्रत्ययं षड्विधं भवति, आह च-'समचतुरंसे' त्यादि, | तत्र सम-तुल्यारोहपरिणामं संपूर्णगोपागावयवं स्वांगुलाष्टशतोच्छ्रायं समचतुरश्र, नाभीत उपर्यादि लक्षणयुक्तं अधस्तादनुरूपं न भवति तस्मास्प्रमाणाधीनतरं न्यग्रोधपरिमंडलं, नाभीतः अधः आदि-लक्षणयुक्तं संक्षिप्तविकृतमध्यं कुब्जं, स्कंधपृष्ठदेशवृद्धभित्यर्थः, लक्षणयुक्तमध्यग्रीवा युपरिहस्तपादयोरप्यादिरलक्षणं न्यूनं च लिंगेऽपि वामनं, सर्वावयवाः प्रायः आदिलक्षणविसंवादिनो यस्य तत् हुंडं, उक्तं च-'तुलं वित्थरबहुलं | उस्सेहबहुं च मडहकोढुं च / होटुल्लकायमडहं सव्वत्थासंठियं हुंडं // 1 // ' पूर्वानुपूर्वीक्रमश्च यथाप्रथममेव प्रधानत्वादिति, शेषमानिगमनं // 5 // For Private and Personal Use Only

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128