Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44444 श्रीअनु: ( कातन्त्र रूप. 115) पदान्ते यौ एकारौकारौ ताभ्यां परः अकारो लोपमापद्यते, ततः सिद्धं ते अत्र, से तं लोवेणं, से किं तं पयतीए पंचनाम हारि वृत्ताशयथाऽग्नी एतौ इत्यादि, एतेषु पदेषु 'द्विवचनमनौ' ( कातन्त्र 62) द्विवचनमौकारान्तं यत् भवति तल्लक्षण न्तरेण स्वरेण स्वरे परत: प्रकृ- षड्नाम च // 61 // त्या भवति, सिद्धं अग्नी एतौ इत्यादि, विकारेणापि दंडस्य अमं इत्यादि, अत्र 'समानः सवर्णे दीर्घो भवति परश्च लोपमापद्यते' (का० 24) सिद्धं दंडाग्रं इत्यादि, से तं विगारेणं, एवं चतुर्णाम | पंचनाम्नि 'से किं' मित्यादि सूत्रं (125-113) तत्राश्व इति नामिकं द्रव्याभिधाकायकत्वात् , खल्विति नैपातिक, खलुशब्दस्य निपातत्वात् , धावतीत्याख्यातिक क्रियाप्रधानत्वात् , परीत्यौपसर्गिक परि सर्वतो भाव इत्युप-18 सर्गपाठे पठितत्वात्, संयत इति मिश्र, समेकीभाव इत्यस्योपसर्गत्वात् 'यती प्रयत्न' इति च प्रकृतेरुभयात्मकत्वात् मिश्रमिति, तदेतत्पंचनाम / / से किं तं छणामे ?, छब्बिहे पण्णत्ते' इत्यादि (126-113 ) अत्र षड् भावा औदयिकादयः प्ररूप्यन्ते, तथा च सूत्र-'से किं तं 4aa उदयिए?, 2 दुविहे पण्णत्ते, सं०-उदए य उदयनिष्फण्णे य, अत्रोदय:-अष्टानां कर्मप्रकृतीनां ज्ञानावरणीयादिलक्षणानामुदयः सत्ताऽव स्थापरित्यागेनोंदीरणावलिकामतिक्रम्योदयावलिकायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, 'ण' मिति वाक्यालङ्कारे, अत्र चैव प्रयोग:-उदय | एव औदथिकः, उदयनिष्पन्नस्तु द्वेधा-जीवोदयनिष्फण्णे य अजीवोदयनिष्फण्णे य, तत्र जीवे उदयनिप्फन्नो जीवोदयनिष्पन्नः, जीवे कर्मविपाकान वृत्त इत्यर्थ, अथवा कर्मोदयसहकारिकारणकार्या एव नारकत्वादय इति प्रतीतं, अन्ये तु जीवोदयाभ्यां निप्फण्णो जीवोदयनिष्पन्न इति | व्याचक्षते, इदमप्यदुष्टमेव, परमार्थतः समुदायकार्यत्वात्, एवमजीवोदयनिष्फण्णोपि वाच्यः, तथा चौदारिकशरीरप्रायोग्यपुद्गलग्रहणशरीर-IN||६१॥ परिणतिश्च न तथाकर्मोदयमन्तरेणेति अत उक्तमौदारिकं वा शरीरमित्यादि, औदारिकशरीरप्रयोगपरिणामिकतया द्रव्यं, तच्च वर्णगंधादिपरिणाभितादि च, न चेदमौदारिकशरीरव्यापारमन्तरेण तथा परिणमतीति, एवं वैक्रियादिष्वपि योजनीयं, इह च वस्तुतः द्वयोरपि द्रव्यात्मकत्वे For Private and Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128