Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पूर्व्यादि श्रीअनु:] एगपदेसूणता कज्जइ, कम्हत्ति ?, उच्यते, जे कालओ अणाणुपुब्विअवत्तव्वा ते तस्स एगपदेसावगाढा, तस्स य तंमि पदेसे अप्पाहणत्तविव-81 कालानुहारि.वृत्तौ / क्खाओ, अतो तप्पदेसूणे लोके कतो, एत्थ दिट्ठतो जहा खेत्ताणुपुव्वी पदेसोना इत्यर्थः, "एगम्मि तप्पदेसे कालणुपुव्वादि तिणि वा दव्वा / ओगाईते जम्हा पदेसूणोत्ति तो लोगो // 1 // अण्णे पुण आयरिया भणति-' कालपदेसो समओ समयचउत्थंमि हवति जंवेलं / तेणूणवत्तणत्ता PI स्थितिः // 52 // जे लोको कालमयखंधो // 2 // " अयमत्र भावार्थ:-इह कालानुपूळधिकारात्कालस्य च वर्तनादिरूपत्वात्पर्यायस्य च पर्यायिभ्योऽभेदात्स खल्वचित्तमहाखधश्चतु:समयात्मककालरूपः अत: कालप्रदेशः, कालविभागः समय इति, ततश्च समये चतुर्थ भवति-वर्त्तते यद्वेलामिति-18 का यस्यां वेलायामसी स्कन्धः, स हि तदा विवक्षयकत्वाद् न गृह्यते, अतस्तेणूणत्ति विवक्षितः, चतु:समयात्मकस्कन्धस्तेनोनः परिगृह्यते, कथमेतदेवं | * वत्तण ' त्ति वर्त्तनारूपत्वात्कालस्य, जं लोको कालमयखधोत्ति विवक्षयैव यस्माल्लोकः कालसमयस्कन्धो वर्त्तते, अतस्तस्य प्रदेशस्य समया| गणने प्रदेशेनोनो लोक इत्येवमन्यथापि सूक्ष्मबुद्धया भावनीयमिति।' णाणादव्वाइं पडुश्च णियमा सव्वलोए ' ति व्यादिप्रदेशावगाहव्यादिका समयस्थितीनां सकललोके भावात् , अनानुपूर्वीद्रव्यचिन्तायां एगं दब्बं पडुच्च लोयस्य असंखेज्जतिभागो होज्जा, सेसपुरुछा पडिसहितव्वा, भावार्थस्त्वेकप्रदेशावगाहकसमयस्थितेर्विवक्षितत्वादिना प्रकारेणागमानुसारतो वाच्यः, आदेशांतरेण वा अस्य भावना-अचित्तमहास्कन्धो | दंडावत्थारूविदव्वत्तण मोत्तुं कवाडावत्थाभवणं तं अन्नं चेव दव्वं भवति, अण्णागारभावत्तणओ बहुतरसंघातपरमाणुसंघातत्तणओदयठि P // 52 // | तितो दुपदेसियभवणं व, एवं मंथापूरणलोगापूरणसमएसु महास्कन्धस्याप्यन्यान्यद्रव्यभवनं, अतो कालाणुपुब्बिदव्वं सव्वपुच्छासु संभवतीत्यर्थः, 'णाणादब्वाई पडुरच नियमा सव्वलोए होज्जति भावितार्थ द्रव्यप्रमाणद्वार एवेति, अवक्तव्यकद्रव्यचिन्तायां 'एगं दव्वं पडुच लोगस्स असंखेज्जतिभाग होजा' द्विप्रदेशावगाहद्विसमयस्थितिविवक्षितभावात् , आदेशांतरेण वा महाखंधवग्जमण्णव्वेसु आदिलचउपुच्छासु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128