Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir C श्रीअनुादा होज्जा, अस्य हृदयं-देशोनलोकावगाह्यपि द्विसमयस्थितिर्भवति, शेष सुगम, यावदन्तरचिन्तायां 'एग दव्वं पडुच्च जहण्णेणं एक समयं 4 कालानुहारि.वृत्तौ हा उक्कोसेण दो समया' अन्तरं त्वेगं दव्वं पडुच्च जहण्णेणं एकसमयं, एगट्ठाणे तिन्नि वा चत्तारि वा असंखज्जे वा समया ठातिऊण ततो पूल्यों अन्नहिं गतूणं तत्थ एगं समयं ठाइऊण अन्नहिं गंतुं तिणि वा चत्तारि वा असंखेज्जा वा समया ठाति, एवं आणुपुब्बिदब्वस्सेगस्स जह॥५३॥ अन्तर | गणेणं एगं समयं अंतर होति, उनोसेणं दो समया, एक्कहिं ठाणेहिं तिन्नि वा चत्तारि वा असंखेज्जे वा समये ठाइऊण ततो अन्नहिं ठाणे दो समया ठातिऊण अण्णहिं तिण्णि वा चत्तारि वा असंखेज्जा वा समया ठाति एवं उक्कोसेणं दो समया अंतर होइ, जइ पुण मज्झिमठाणे तिन्नि समया ठायइ तो मज्झिमे वा ठाणे तं आणुपुब्विदव्वं चवत्ति अंतरं चेव ण होइ, तेणेवं चेव दो समया अंतरं / आह-जहा अन्नहिं | ठाणे दो समया ठितं एवमन्नहिंपि किमेकं न चिट्ठति?, पुणोवि अन्नहिं दो अण्णहिं एकति, एवं अणण आयारेण कम्हा असंखेज्जा समया अंतरं न भवति ?, उच्यते, एत्थ कालाणपुव्वी पगता, तीए य कालस्स पाधण्ण, जहा य अण्णण पदेसट्ठाणेण अंतरं कज्जइ तदा खेत्तदारेण | करणाओ खेत्तस्स पाहण्णं कतं भवति ण पुण कालस्स, अतो जेण केणइ पगारेणं तिसमयादि इच्छति तेणेव कालपाहणत्तणओ आणुपुव्वी | लब्भइत्ति काउं दो चेव समया अंतरंति स्थित, णाणादव्वाइं पडुच्च णत्थि अंतरं, जेण असुण्णो लोगो, अणाणुपुब्विअंतरपुच्छा, एक| द्रव्यं प्रकृत्योच्यते-जहण्णेणं दो समया, पढमे ठाणे एगसमयं ठाइऊण मज्झिमे ठाणे दो समय ठाइऊण अन्तिमे एगं समयं ठाति, एवं जह ण्णेण अंतरं दो समया, जति पुण मज्झिमेवि एक समयं ठायइ ततो अंतरं चेव न होति, मज्झिमिल्लठाणे अणाणुपुब्वी चेवत्ति, तम्हा दो चेव का जहण्णेणं समया, उक्कोसेणं असंखेज्जकालं, पढमे ठाणे एक समयं चिट्ठिऊण मज्झिमे ठाणे असंखेज्जे समए चिट्ठिऊण अन्तिमे ठाणे एक-13 | समयं ठाति, एवमसंखेज्जं कालं उक्कोसेणं अंतर होति, णाणाव्वाइं पडुच्च णत्थि अंतरं, भागद्वारं तथा भावद्वारं अल्पबहुत्वद्वारं च क्षेत्रा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128