Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालानु श्रीअनुत्यु क्तं, अत्रैके व्याचक्षते-यदा यदा खप्रदेशानुपुस्विमादि चिंतिजति तदा तदा पण्णवणाभिप्पायपरिकप्पणाए समूणातिरित्तभागो भाणितव्वो, हारि.वृत्तौ जया पुण अवगाहिदव्वा तदा संस्नेजेसु भागेसुत्ति, जहा वाणुपुञ्बीए तहा भाणितव्वं, तत्र विनेयजनानुग्रहार्थ क्षेत्रानुपूर्ध्या एव प्रक्रान्तत्वात् द्रव्यानुपूर्व्यास्तूपाधित्वेन गुणीभूतत्वात् क्षेत्रानुपूर्वीमेवाधिकृत्य प्रज्ञापनाभिप्रायः प्रतिपाद्यते-तत्रानुपूर्वाद्रव्याणि शेषद्रव्येभ्योऽसंरव्येयभागैर॥४८॥ धिकानीति वाक्यशेषः, इत्थं चैतदंगीकर्त्तव्यं, यस्मादनानुपूर्व्यवक्तव्यकद्रव्याणि तेभ्योऽसंख्येयभागैरधिकानीति, क्षेत्रानुपूळधिकारात् क्षेत्र| खण्डान्यधिकृत्येयमालोचना, ततः खल्वानुयादिद्रव्याधारलोकक्षेत्रस्य चतुर्दशरज्ज्वात्मकत्वेन तुल्यत्वात्तदंतर्गतप्रदेशानां च सर्वेषामेवानुपूर्व्या| दिभिर्द (व्याप्तत्वात् समत्वं द्र) व्याधारलोकक्षेत्रस्य प्रत्युत ज्यादिप्रदेशसमुदायेष्वाकाशखण्डेषु प्रतिखण्डमेकैकानुपूर्तीगणनादानुपूर्वीणामेवा| रूपता युक्तिमती, अवक्तव्यानानूपूर्वीणां तु द्विप्रदेशकैकप्रदेशिकखंडानां गणनात् बहुता, तकिमर्थ विपर्यय इति?, अत्रोच्यते, इह व्यादिप्रदेशाधेयपरिणामद्रव्याधारत्वेन क्षेत्रानुपूर्योऽभिधीयते, तत्र त्रिप्रदेशाभिधेयपरिणामवंत्यनंतान्यपि द्रव्याणि विशिष्कत्रिप्रदेशसमुदायलक्षणक्षेत्रव्यवस्थितान्येकैका क्षेत्रानुपूर्वी, एवं चतुःप्रदेशेष्वाधेयपरिणामवंत्यपि असंख्येयप्रदेशाधेयपरिणामवत्पर्यंतानि विशिष्टेकचतुःप्रदेशावसंख्येयप्रदेशान्तसमुदायलक्षणक्षेत्रव्यवास्थतानि प्रतिभेदमेकैकैवेति, किन्तु यदेकं त्रिप्रदेशसमुदायलक्षणमानुपूर्भाव्यपदेशाई क्षेत्रं तदेव तदन्यानंतचतुःप्रदेशाद्याधेयपरिणामवद्व्याध्यासितमेकैकक्षेत्रप्रेदशवृद्धया परिणामभेदतो भेदेनानुपूर्वीव्यपदेशमईति, असंख्येयाश्च प्रभेदकारिणः क्षेत्रप्रदेशा इति, न चायमवक्तव्यकानानुपूर्वीणां न्यायः संभवति, नियतप्रदेशात्मकत्वादतोऽसंख्येयभागरधिकानीति स्थितं, न च तज्जेनैव स्वभावेन त्रिप्रदेशाधेयपरिणामवतां द्रव्याणामाधारता प्रतिद्यते, नैव चतुःप्रदेशाद्याधेयपरिणामवतामपि, तेषामति विप्रदेशाधेयपरिणामोपपत्तेः विपर्ययो वा, तदेवमनन्तधर्मात्मके वस्तुनि सति विवक्षितेतरधर्मप्रधानोपसर्जनद्वारेणाखिलमिह भावनीयमित्यलं MUSIC MPSC // 48 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128