Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु० क्षेत्रानुपूर्वी सव्वलोएवी' त्यादि (101-70), अस्य भावना-व्यादिप्रदेशावगाडैद्रव्यभेदैः सकललोकस्यैव व्याप्तत्वादिति / अनानुपूर्व्यालोचनायां त्वेक हरि.वृत्तव्यं प्रतीत्य असंख्येयभाग एव, तस्य नियमत एवैकप्रदेशावगाढत्वात् , णाणादब्वाई पडुच्च णियमा सव्वलोएत्ति. विशिष्टैकपरिणाम॥४७॥ वद्भिः प्रत्येक प्रदेशावगारपि समप्रलोकव्याप्तः, आधेयभेदेन वाधारभेदोपपत्तेः, वस्तुनश्वानन्तधर्मात्मकत्वात्तत्सहकारिकारणसन्निधाने सति तस्य 2 धर्मस्याभिव्यक्तेः, धम्मिभेदेन च क्षेत्रप्रदेशाविशेषेऽप्यानुपूर्वीतराभिधानप्रवृत्तेरपि सूक्ष्मधिया भावनीयं / एवं अवत्तव्वगदवाणिवि, भावार्थ उक्त एव, नवरमवक्तव्यकैकद्रव्यं द्विप्रदेशावगाढं भवति, स्पर्शनायां तु यथाऽऽकाशप्रदेशानामेव स्पर्शना, ततः खल्वानुपूर्व्यादिद्रव्याधारत्वादिष्टानामेव षड्दिकस्थितानंतरप्रदेशैरेव सह वाऽवगन्तव्या, इह पुनः किल सूत्राभिप्रायो यथाऽऽकाशप्रदेशावगाढस्य द्रव्यस्यैवं चिन्तनीयेति वृद्धा व्याचक्षते, भावार्थस्त्वनंतरद्वारानुसारतो भावनीय इति / कालचिंतायामपि यद्याकाशप्रदेशानामेव | | कालश्चित्यते ततः किल नभःप्रदेशानामनाद्यपर्यवसितत्वात् स एव वक्तव्यः, सूत्राभिप्रायस्त्वानुपूर्यादिद्रव्याणामेवावगाहस्थितिकालश्चिन्त्यते इत्येके, न चेह क्षेत्रखंडानामपि विशिष्टपरिणामपरिणताधेयद्रव्याधारभावोऽपि चिन्त्यमानो विरुध्यत इति, युक्तिपतितश्चायमेव, क्षेत्रानुपूय॑धिकारादिति, तत्र 'एगं दव्वं पडुच जहन्नेणं एक समय ' मित्यादि, अस्य भावना-द्विप्रदेशावगाढं तदन्यसन्निपाते त्रिप्रदेशावगाढं भूत्वा समयान न्तरमेव पुनर्द्विप्रदेशावगाढमेव भवति, उत्कृष्टतस्त्वसंख्येयं कालं भूत्वेति, आधेयभेदाच्चेहाधारभेदो भावनीय इति, शेष भाविता) / / अन्तर*चिंता प्रकटार्था, नवरमुत्कृष्टत: असंख्येयं कालं, नानन्तं यथाऽनानुपूयामिति, कस्मात् ?, सर्वपुद्गलानामवगाहक्षेत्रस्य स्थितिकालस्य चासंख्येका यत्वात् , क्षेत्रानुपूळधिकारस्य व्याख्येयत्वात् , क्षेत्रानुपूय॑धिकारे च क्षेत्रप्राधान्याद्, असंख्येयकालादारतश्च पुनस्तत्प्रदेशानां तथाविधाधेय भावेन तथाभूताधारपरिणामभावादित्यतिगहनमेतदवहितैर्भावनीयमिति || भागचिन्तायामानुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसंख्येयेषु भागेष्वि ॐॐॐॐॐॐॐॐॐ CAKAASAMACAX // 47 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128