Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kailassagarsuneyarmandir श्रीअनुमा उक्तं च-- 'कृष्णादिद्रव्यसाचिब्यात्परिणामो य आत्मनः / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते // 1 // तथा 'तध्यवसितः' इहाध्यव-18/नोआगम हारि-वृत्तौला सायोऽध्यवसित-तचित्तादिभावयुक्तस्य सतः तस्मिन्नावश्यक एवाध्यवासितं क्रियासंपादनविषयमस्येति तदध्यवसितः, तथा तत्तीब्राध्यव- भावासाय: इह प्रारम्भकालादारभ्य संतानक्रियाप्रवृत्तस्य तस्मिन्नेव तीव्रमध्यवसाय प्रयत्नविशेषलक्षणमस्येति समासः, तथा तदर्थोपयुक्त:-- वश्यक // 20 // तस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तः, प्रशस्ततरसंवेगविशुध्यमानस्याऽऽवश्यक एव प्रतिसूत्रं प्रत्यर्थं प्रतिक्रिय चोपयुक्त इति भावार्थः, तथा | श्रुतनिक्षेतदर्पितकरणः इह उपकरणानि-रजोहरणमुखवस्त्रिकादीनि तस्मिन्नावश्यके यथोचितव्यापारनियोगेनापितानि-यस्तानि करणानि येन स त-18 पाश्च थाविधः, द्रव्यतः सम्यक स्वस्थानन्यस्तोपकरण इत्यर्थः, तथा तद्भावनाभावितः, असकृदनुष्ठानात्पूर्वभावनाऽपरिच्छेदत एव, पुन: 2 प्रतिपत्तेरिति हृदयं, असकृदनुप्तानेऽपि प्रतिपत्तिसमयभावनाअविच्छेदादिति, उपसंहरबाह- अन्यत्र-प्रस्तुतव्यतिरेकेण कुत्रचित्कार्यान्तरे मन:14 अकुर्वन् , मनोग्रहणं कायवागुपलक्षणं, अन्यत्र कुत्रचिन्मनोवाकायानकुर्वन्नित्यर्थः, उभयकालं--उभयसन्थ्यमावश्यक-प्रागनिरूपितशब्दार्थ करोति-निवर्तयति स खल्वावश्यकपरिणामानन्यत्वादावश्यकमिति क्रिया, 'सेत' मित्यादि निगमनं, उक्तं भावावश्यकं / / अस्यैवेदानी6मसंमोहाथ पर्यायनामानि प्रतिपादयन्नाह 'तस्स णं इमे' इत्यादि (28-30) तस्यावश्यकस्य 'ण' मिति वाक्यालद्वारे अमूनि वक्ष्यमाणानि | एकाथिकानि- तत्त्वत एकार्थविपयाणि नानाघोपाणि-नानाव्यञ्जनानि नामधेयानि भवन्ति, इह घोषा उदात्तादयः कादीनि व्यञ्जनानि / / 4 तद्यथा--'आवस्सगं' गाहा (2-30) व्याख्या-अवश्यक्रियाऽनुष्ठानादावश्यक, गुणानां वा वश्यमात्मानं करोतीत्यावश्यक, अवश्य-14 // 20 // करणीयमिति मोक्षार्थिना नियमानुष्ठेयभिति, ध्रुवनिग्रह इत्यत्रानादित्वात्प्रायोऽनंतत्वाञ्च ध्रुव- कर्म तत्फलभूतो वा भावस्तस्य निग्रहो ध्रुवनिग्रहः, निपहहेतुत्वान्निग्रहः, तथा कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद्विशुद्धिः, अध्ययनषट्कवर्ग:-- सामायिकादिषडध्ययनसमुदायः For Private and Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128