Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ भोगोपदर्शनता श्रीअनु? स्थानबहुज्ञापनार्थ चादावानुपूर्ध्या उपन्यासः, ततोऽल्पतरद्रव्यत्वादवक्तव्यकस्येत्यलं विस्तरेण / 'सेत' मित्यादि निगमन, 'एताए ण'मित्यादि, हारि.वृत्ती (75-55) एतयाऽर्थप्ररूपणया कि प्रयोजनमित्यत्राह- एतया भङ्गसमुत्कीर्तनता क्रियते, सा चैवमवगन्तव्या-त्रयाणामानुपूर्व्यादिपदानामेक वचनेन त्रयो भङ्गाः, बहुबचनेनापि त्रयः, एते चासंयोगतः, संयोगेन तु आनुपूर्धनानुपूर्योश्चतुर्भङ्गी, तथा आनुपूर्यवक्तव्यकयोरपि सैव, // 33 // तथाऽनानुपूर्यवक्तव्यकयोश्चेति, त्रिकसंयोगतस्तु आनुपूर्यनानुपूर्व्यवक्तव्यकेष्वष्टभङ्गीति, एवमेते पविशतिर्भङ्गाः, अत्राह-भङ्गसमुत्की| तैनं किमर्थ ?, उच्यते, वक्तुरभिप्रेतार्थप्रतिपत्तये नयानुमतप्रदर्शनार्थ, तथाहि-असंयुक्तं संयुक्तं समानमसमानं अन्यद्रव्यसंयोगे(ऽसंयोगे) च यथा वक्ता प्रतिपादयति तथैवेमौ प्रतिपाद्यते इति नयानुमतप्रदर्शनं, एषोऽत्र भावार्थः, भङ्गकास्तु अन्दत एवानुसतव्याः, ' से त' मित्यादि निग| मनं, शेषमनिगूढार्थ यावत् तिपदोसए आणुपुञ्ची' त्यादि, त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते, एवमर्थकथनपुरस्सराः शेषभङ्गा अपि भाव| नीया इति,एतदुक्तं भवति-तैरेव भंगकाभियानैखिप्रदेशपरमाणुपुद्गलाद्विप्रदेशार्थकथनविशिष्टैस्तदभिधेयान्याख्यानं भंगोपदर्शनतेति, आह-अर्थ| पदप्ररूपणाभंगसमुत्कीर्तनाभ्यां भंगोपदर्शनार्थताऽवगमादितस्तदभिधानमयुक्तमिति, अबोच्यते, न,उभयसंयोगस्य वस्त्वन्तरत्वात् नयमतवैचित्र्यप्रदर्शनार्थत्वाच्चादोष इति, शेषं निगमनं सूत्रसिद्धमिति / 'से किं तं समोतारे' त्यादि (79-58) अवतरणमवतार:-सम्यगविरोधतः स्वस्थान एवावतारः समवतारः, इहानुपूर्वीद्रव्याणामानुपूर्वीद्रव्येष्वतारः न शेषेषु, स्वजातावेव वर्त्तन्ते न तु स्वजातिव्यतिरेकेणेति | भावना, एवमनानुपूर्व्यादिष्वपि भावनीयमकृच्छावसया चाक्षरगमनिकेति न प्रतिपदं विवरणं प्रति प्रयास इति / ‘से किंत 'मित्यादि / / 80-59) अनुगम:-प्रागनिरूपितशब्दार्थ एव नवविधो-नवप्रकारः प्रज्ञप्तस्तद्यथा-'संतपदपरूवणा' गाहा (*8--59) व्याख्या-सच्च दतत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता-सदर्थगोचरा आनुपूर्व्यादिपदप्ररूपणता कार्या, तथा आनुपूर्व्यादिद्र -4-64%AS AURESS ॐ // 33 // For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128