Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie क्षेत्र श्रीअनु व्य प्रमाण वक्तव्यं, तथाऽऽनुपादिद्रव्याधारः क्षेत्रं वक्तव्यं, तथा स्पर्शना वक्तव्या, क्षेत्रस्पर्शनयोरयं विशेष:--' एगपदेसोगाढं सत्तपदेसा81 सत्पदप्रहारि वृत्तोदय से फुसणा' कालश्चानुपूर्व्यादिस्थितिकालो रक्तव्यः, तथा अन्तरं- स्वभावपरित्यागे सति पुनस्तद्भावप्राप्तिविरह इत्यर्थः, तथा भाग इत्या- रूपणता नुपूर्वीद्रव्याणि शेषद्रव्याणां कतिभाग इत्यादि, तथा भावो वक्तव्यः, आनुपूादिद्रव्याणि कस्मिन भावे वर्तन्त इति, तथाऽल्पबहुत्वं वक्तव्यम् , द्रव्यप्रमाण // 34 // आनुपूर्व्यादीनामेव मिथो द्रव्यार्थप्रदेशार्थोभयाथैः, व्यासार्थ तु प्रत्यवयवं प्रन्थकार एव प्रपञ्चतो वक्ष्यते इति, तत्राद्यमवयवमधिकृत्याहणेगमववहाराणं आणुपुब्बिदन्वाई कि अत्थि णत्थी' त्यादि, (81-60) कुतस्ते संशयः ?, घटादौ विद्यमाने खकुसुमादौ वाऽविद्यमाने स्पर्शनान वाऽविशेषेणाभिधानप्रवृत्तेः, तत्र निर्वचनमाह-'नियमा अस्थि तथा वृद्धैरप्युक्तं--जम्हा दुविहाभिहाणं सत्थयमितरं व घडखपुष्पादी। दिदुमओ से संका णस्थि व अस्थित्ति सिस्सस्स // 1 // आत्थति य गुरुवयणं अभिहाणं सत्थयं जतो सव्वं / इच्छाभिहाणपच्चयतुल्लभिधेया सदत्थमिणं // 2 // ' यश्चास्य सदर्थः स उक्त एव, द्वारं / द्रव्यप्रमाणमधुना-नेगमववहाराणं आणुपुग्विदव्बाई किं संखेज्जाइ' (82-60) इत्यादि निगमनान्तं सूत्रसिद्धमेव, असंख्येयप्रदेशात्मके च लोकेऽनन्तानामानुपू दिव्याणां सूक्ष्मपरिणामयुक्तत्वादवस्थानं भावनीयमिति, दिदृश्यते चैकगृहान्तवाकाशप्रदेशेष्वेकप्रभापरमाणुव्याप्तेष्वपि प्रतिप्रदीपं भवतामेवानेकप्रदीपप्रभापरमाणूनामवस्थानमिति, न च दृष्टेऽनुप* पन्नं नामेत्यलं प्रसङ्गेन, द्वारं / क्षेत्रमधुना, तत्रेदं सूत्र ‘णेगमववहाराणं आणुपुब्बिदव्याई लोयस्स किं संखेज्जइभागे होज्जा' 1(83-60) इत्यादि प्रश्नसूत्र, एकानुपूर्वीद्रव्यापेक्षया तत्प्रमाणसंभवे सति प्रभसूत्र सुगम, निर्वचनसूत्रं च ग्रन्थादेव भावनीयं, नवरं 'सव्वलोए वा होज्ज' ति यदुक्तं तत्राचित्तमहास्कन्धः सर्वलोकव्यापक: समयावस्थायी सकललोकप्रमाणोऽवसेय इति, 'णाणादब्वाई। पडुच्च' इत्यादि, नानाद्रव्याण्यानुपूर्वीपरिणामवन्त्येव प्रतीत्य प्रकृत्य वाऽधिकृत्येत्यर्थः नियमात्-नियमेन सर्वलोके, न शेषभागेष्विति, 'होज्ज-12 ॐॐॐॐॐॐॐ250 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128