Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु० अनौपनि R- धिक्यानु | पूल्यों अर्थपदं 15 तथा भनोपदर्शनता, इह यो भनास्तेनार्थपदेन यैर्वार्थपदैरुपजायते तस्य तथोपदर्शन 2 तद्भाव इति विप्रहः, सूत्रतोऽर्थतश्च प्ररूपणेत्यर्थः, हारि.वृत्तीत तथा समवतार:-इहानुपूर्वीद्रव्याणां स्वस्थानपरस्थानसमवतारान्वेषणाप्रकारः समवतार इति, तथानुगमः आनुपूर्व्यादीनामेव सत्पदप्ररूपणा।। 32 // | दिभिरनुयोगद्वारैरनेकधाऽनुगमनं अनुगम इति / ' से किं त ' मित्यादि, (74-53) 'तिपदेसिए आणुपुव्वी' त्रिप्रदेशिकाः स्कन्धाः | आनुपूर्व्यः, अयमत्र भावार्थ:- इहादिमध्यान्तांशपरिग्रहेण सावयवं वस्तु निरूप्यते, तत्र कः आदि किं मध्यं कोऽन्त इति?, लोकप्रसिद्धमेव, यस्मातात्परमस्ति न पूर्व स आदिः, यस्मात्पूर्वमस्ति न परमंतः सः, तयोरंतरं मध्यमुपचरति, तदेतत् त्रयमपि यत्र वस्तुरूपेण मुख्यमस्ति तत्र गणनाक्रमः सम्पूर्ण इतिकृत्वा पूर्वस्य पश्चादनुपूर्व तस्य भाव आनुपूर्वी , एतदुक्तं भवति-संबन्धिशब्दा ह्येते परस्परसापेक्षाः प्रवर्तन्त इति यत्रैषां मुख्यो व्यपदेश्यव्यपदेशकभावोऽस्ति अयमस्यादिरयमस्यान्त इति तत्रानुपूर्वीव्यपदेश इति, त्रिप्रदेशादिषु संभवति नान्यत्रेति, यः पुनरसंसक्तं कप केनचिद्वस्त्वन्तरेण शुद्ध एव परमाणुस्तस्य द्रव्यतः अनवयवत्वात् आदिमध्यावसानत्वाभावात् अनानुपूर्वीत्वं, यस्तु द्विप्रदेशिक: स्कन्धस्त| स्याप्याद्यन्तव्यपदेशः परस्परापेक्षयाऽस्तीतिकृत्वा अनानुपूर्वीत्वमशक्यं प्रतिपत्तुं, अथानुपूर्वीत्वं प्रसक्तं तदपि चावधिभूतवस्तुरूपस्यासंभवात् / अपरिपूर्णत्वात् न शक्यते वक्तुमिति उभाभ्यामवक्तव्यत्वात् अवक्तव्यकमुच्यते, यस्मान्मध्ये सति मुख्य आदिर्लभ्यते मुख्यश्वान्तः परस्परा| शंकरण, तदत्र मध्यमेव नास्तीतिकृत्वा कस्यादिः कस्य वान्त इतिकृत्वा व्यपदेशाभावात् स्फुटमवक्तव्यकं, 'तिपदेसिया आणुपुब्बीउ' | इत्यादि, बहुवचननिर्देशः, किमर्थोऽयमिति चेत् आनुपूर्व्यादीनां प्रतिपदमनन्तब्यक्तिख्यापनार्थः, नैगमव्यवहारयोश्चत्थंभूताभ्युपगमप्रदर्शनार्थ इति, अत्राह-एपा पदानां द्रव्यवृद्ध्यनुक्रमादेवमुपन्यासो युज्यते-अनानुपूर्वी अवक्तव्यकं आनुपूर्वी च, पश्चानुपूर्व्या च व्यत्ययेन, तत् किमर्थमुभयमुल्लंघ्यान्यथा कृतमिति, अत्रोच्यते, अनानुनूळपि व्याख्यानांगमिति ख्यापनार्थ, किंचान्यत्- आनुपूर्वीद्रव्यबहुत्वज्ञापनार्थ RAKASAMRAEX // 32 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128