Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्रशस्तोभावोपक्रमः श्रीअनु० से पवरो कओ, तेणं कालेणं अम्सवाहाणियाए गच्छंतेण दिटुं, भणियं चऽणेण--केणेयं खणावितं ?, अमच्चेण भणियं-सामिराय ! तुम्हेहिं चेव, हारि.वृत्ती | कहंपि य?, अवलोयणाए कहिए परितु?ण संवडणा कता, एसवि अपसत्थो भावोवक्कमोत्ति, उक्तोऽप्रशस्तः / इदानी प्रशस्त: उच्यते, तत्र श्रुतादिनिमित्तमाचार्यभावोपक्रमः प्रशस्त इति, आह-व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्या॥३०॥ पाङ्गत्वात् ,उक्तं च-"गुर्वायत्ता यस्माच्छास्त्रारम्भा भवंति सर्वेऽपि / तस्माद् गुवाराधनपरेण हितकांक्षिणा भाव्यम् / / 1 / / तथा 4 भाष्यकारेणाप्यभ्यधायि-'गुरुचित्तायत्ताई वक्खाणगाई जेण सव्वाई / जेण पुण सुप्पसणं होति तयं तं तहा कुज्जा / / 1 / आगारिंगित-1* कुसलं जइ सेयं वायसं वदे पुज्जा / तहविय सिं णवि कूडे विरहंमि य कारणं पुच्छे // 2 // निवपुच्छिएण भणिओ गुरुणा गंगा कओ मुद्दी वहति ? / संपाडितवं सीसो जह तह सब्वत्थ कायब्व // 3 // " मित्यादि, आह-यद्येवं गुरुभावोपक्रम एवाभिधातव्यो न शेषाः, निष्प-15 योजनत्वात् , न, गुरुचित्तप्रसादनार्थमेव तेषामुपयोगित्वात् , तथा च देशकालावपेक्ष्य परिकर्मनाशी द्रव्याणामुदकौदनादीनामाहारादिकार्येषु भी कुर्वन् विनेयो गुरोहरति चेतः, अथवोपक्रमसाम्यात्प्रकृते निरुपयोगिनोऽप्यन्यत्रोपयोक्ष्यन्त इत्यलं प्रसङ्गेन, उक्त इतरः / अधुना लीशास्त्रीयप्रतिपादनायाह- अहवे ' त्यादि / 70-51 ), यद्वा प्रशस्तो द्विविधा -गुरुभावोपक्रमः शास्त्रभावोपक्रमश्च, IC तत्र गुरुभावोपक्रमः प्रतिपादित एव, शाम्नभावोपक्रमं तु प्रतिपादयन्नाह-' अहवे ' त्यादि, अथवेति विकल्पार्थः, उपक्रमोभावोपक्रमः षड्विधः प्रज्ञप्तस्तद्यथा-' अणुपुब्बी' त्यादि, उपन्याससूत्रं निगदसिद्धमेव, ‘से किंत ' मित्यादि (71-51), इह पूर्व प्रथममादिरिति पर्यायाः, पूर्वस्य पश्चादनुपूर्व तस्य भाव इति 'गुणवचनब्राह्मणादिभ्यः कर्मणि प्यब् चेति (पा. 5-1-124) स चायं भावप्रत्ययो नपुंसकलिङ्गे यन्करणसामर्थ्याच्च स्त्रीलिङ्गेऽपि, तथा हि तस्मादनुपूर्वभावः आनुपूर्वी अनुक्रमोऽनुपरिपाटीति पर्यायाः, ज्यादि CACMCAROKAR // 30 // For Private and Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128