Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir श्रीअनु० 18| दिकरणमथवा कर्णस्कन्धवर्द्धनादिक्रियेति, अन्ये शास्त्रगान्धर्वनृत्यादिकलासम्पादनमपि द्रव्योपक्रम व्याचक्षते, इदं पुनरसाधु, विज्ञानविशे-18| द्रव्योपहारि.वृत्तौ द पात्मकत्वाच्छास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, कित्वात्मद्रव्यसंस्कारविवक्षाऽपेक्षया शरीरवर्णादिकरणवत्स्यादपीति, एवं चतुष्पदाना मपि हस्त्यश्वादीनां शिक्षागुणविशेषकरणं, एवमपदानां अप्याम्रादीनां वृक्षविशेषाणां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनमिति, एतत्फ॥२८॥ | लानां वा गाप्रक्षेपकोद्रवपलालादिस्थगनादिनेति, आह-यः स्वयं कालान्तरभाव्युपक्रम्यते यथा तरोर्वार्द्धक्यादि तत्र परिकर्मणि द्रव्योपक्रमता युक्ता, वर्णकरणकलादिसंपादनस्य तु कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः कथं परिकमणि द्रव्योपक्रम इति, अत्रोच्यते, विवक्षितहेतुजालमन्तरेणानुपपत्तेरित्यसिद्ध, कथं ?, वर्णस्य तावन्नामकर्मीवपाकित्वात्स्वयमीप भावात् , कलादीनां क्षायोपशमिकत्वात्तस्य च द्र कालान्तरे स्वयमपि संभवात् , विभ्रमविलासादीनां च युवावस्थायां दर्शनात् , तथा वस्तुविनाशे च पुरुषादीनां खड्गादिभिर्विनाश एवोपक्र म्यत इति / आह-परिकर्मवस्तुनाशोपक्रमयोरभेद एव उभयत्र पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरिति, अत्रोच्यते, परिकर्मोपक्रमजनितोत्तररूपापत्तावपि विशेषेण प्राणिनां प्रत्यभिज्ञानदर्शनात्, वस्तुनाशोपक्रमसंपादितोत्तरधर्मरूपे तु वस्तुन्यदर्शनाद्विशेषसिद्धिरिति, अथवैकत्र नाशस्यैव विवाक्षितत्वाददोषः, 'से किं तं अचित्तदव्योवक्कमे ' त्यादि (65-46 ) निगमन, निगदसिद्धमेव, नवरं खण्डादीनां गुडादीनामित्यत्रानलसंयोगादिना माधुर्यगुणविशेषकरणं विनाशश्च, मिश्रद्रव्योपक्रमस्तु स्थासकादिविभूषिताश्वादिविषय एवेति, विवक्षातश्च कारकयोजना द्रष्टव्या, द्रव्यस्य द्रव्येन द्रव्याद् द्रव्ये वोपक्रमो द्रव्योपक्रम इति / ‘से किंत' मित्यादि, (67-48) क्षेत्रस्योपक्रमः क्षेत्रोपक्रम | इति, आह-क्षेत्रममूर्त नित्यं च, अतस्तस्य कथं करणविनाशाविति ?, अत्रोच्यते, तद्व्यवस्थितद्रव्यकरणविनाशभावादुपचारतः खल्वदोषः, तथा चाह-तास्थ्यात्तद्व्यपदेशो युक्त एव, मश्चाः क्रोशन्तीति यथा, तथा चाह सूत्रकार:-'जमिण' मित्यादि, यदलकुलिकादिभिः क्षेत्राण्यु RECRAEROCARDCREECit For Private and Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128