Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45 श्रीअनु० द्वाराणि-नगरप्रवेशमुखानि, सामायिकपुरस्यार्थाधिगमोपायद्वाराणीत्यर्थः भवंति, 'तद्यथे' त्युपन्यासार्थः “उवकमे' त्यादि, इह च उपक्रमाभिहारि.वृत्ती नगरदृष्टान्तमाचार्याः प्रतिपादयन्ति, यथा यकृतद्वारमनगरमेव भवति, कृतकद्वारमपि दुरधिगमनं कार्यातिपत्तये च, चतुर्मूलद्वारं तु प्रतिद्वारा- पानु हनुगतं सुखाधिगम कार्यानतिपत्तये च, एवं सामायिकपुरमप्याधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगम, योगनया॥२७॥ सप्रभेदचतुर्दारानुगतं तु सुखाधिगममित्यतः फलवान द्वारोपन्यास इति, तत्रोपक्रमणमुपक्रम इति भावसाधन:, शास्त्रस्य न्यासदेशसमीपीकर-12 नां क्रमः णलक्षणः, उपक्रम्यते वाऽनेन गुरुवाग्योगनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मादिति वा विनीतविनेयविनयादित्युपक्रम इत्यपादान| साधनः, तथा च शिष्यो गुरुं विनयेनाराध्यानुयोगं कारयन्नात्मनाऽपादानार्थे वर्तत इति / एवं निक्षेपणं निक्षेपः निक्षिप्यते वा अनेनास्मिन्न| स्मादिति वा निक्षेपः न्यास: स्थापनेति पर्यायः, एवमनुगमनमनुगम: अनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः, सूत्रस्यानुकूल: परिच्छेद स इत्यर्थः, एवं नयनं नय: नीयतेऽनेनास्मिन्नस्मादिति वा नयः, अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्यर्थः / आह-एषामुपक्रमादिद्वाराणां किमित्येवं क्रम इति, अत्रोच्यते, न अनुपक्रान्तं सदसमीपीभूतं निक्षिप्यते, न चानिक्षिप्त नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यत इत्यतोऽयमेव क्रम इति, उक्त च--- संबध्धमुपक्रमतः समीपमानीय रचितनिक्षेपम् / अनुगम्यतेऽथ शास्त्रं नयैरनेकप्रभेदैस्तु / / 1 / / | तत्रोपक्रमो द्विप्रकारः-शास्त्रीय इतरश्च, तत्रेतराभिधित्सयाऽऽह-' से किं त' मित्यादि (60-45) वस्तुतो भावितार्थमेव, यावत् 'से किं तंद्र जाणगसरीरभवियसरीरवइरित्ते दबोवक्कमे' इत्यादि, त्रिविधः प्रज्ञप्तस्तद्यथा-'सचित्ते ' त्यादि, (61-46) द्रव्योपक्रम इति वर्त्तते, |शेषाक्षरार्थः सचित्तद्रव्योपक्रमनिगमनावसानः सूत्रसिद्ध एव. भावार्थस्त्वयमिह--'सचित्त त्यादि, द्रव्योपक्रमः द्विपदचतुष्पदापदभेदभिन्नः,एकैको | // 27 // | द्विविधा-परिकर्मणि वस्तुविनाशे च, तत्र परिकर्म--द्रव्यस्य गुणविशेषपरिणामकरणं तस्मिन् सति, तद्यथा-घृताधुपयोगेन नटादीनां वर्णा RAE%A4%ECRERS For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128