Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु: हारि.वृत्तो अर्था // 26 // ACANCE |सादयतः त्रणसाधोपनयेनालोचनादिदशविधप्रायश्चित्तभैषजेन चरणातिचारत्रणचिकित्सति, गुणधारणा प्रत्याख्यानार्थाधिकार इति, अयमत्र 81 भावार्थ:- यथेह मूलगुणोत्तरगुणप्रतिपत्तिः निरतिचारसंधारणं च तथा प्ररूपणमाधिकार इति, चशब्दादन्ये चापान्तराला अधिकारा धिकाराः विज्ञेया इति, एवकारोऽवधारण इति गाथार्थः / एषां च प्रत्यध्ययनमाधिकारद्वार एवावकाशः प्रत्येतव्यः / साम्प्रतं यदुक्तमादौ 'श्रुतस्कन्धाध्ययनानि चावश्यक ' मिति तत्रावश्यकादिन्यासोऽभिहित इदानीमध्ययनन्यायावसरः, स चानुयोगद्वारप्रक्रमायातः प्रत्यध्ययनमोघनिष्पन एव वक्ष्यते, लाघवार्थमिति / साम्प्रतमावश्यकस्य यद्वयाख्यातं यच्च व्याख्येयं तदुपदर्शयन्नाह-'आवस्स' गाहा (*7-44) व्याख्या-पिण्डार्थ:-समुदायार्थः वर्णित:--कथितः समासेन-संक्षेपेण आवश्यकश्रुतस्कन्ध इति शास्त्रस्यान्वर्थाभिधानात्, इत ऊर्द्धमेकैकमध्ययनं कीयिष्याम:- वक्ष्याम इति गाथार्थः / कीर्तनं कुर्वन्निदमाह-' तंजहा--सामाइय' मित्यादि (59-44) सूत्रसिद्धं यावत् ' तत्थ पढममज्झयणं सामाइयं तत्रशब्दो वाक्योपन्यासार्थो निर्झरणार्थो वा, प्रथम-आद्य शेषचरणादिगुणाधारत्वात्प्रधान मुक्तिहेतुत्वाद्, उक्तं च'सामायिकं गुणानामाधारः खमिव सर्वभावानाम् / नहि सामायिकहीनाश्चरणादिगुणान्विता येन // 1 // तस्माज्जगाद भगवान् सामायिकमेव निरुपमोपायम / शारीरमानसानेकदुःखनाशम्य मोक्षस्य // 2 // बोधादेरधिकमयनमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थ सामायिकम् , इह च समो-रागद्वेषवियुतो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्य आयः समायः, समो हि प्रतिक्षणमपूर्वनिदर्शनचरणपर्यायैर्भवाटवीभ्रमणसंशविच्छेदकैनिरुपमसुखहेतुभिरधःकृतचिन्तामणिकल्पद्रुमोपमैयुज्यते, स एव समायः प्रयोजनमस्याध्ययनसंवेदनानुष्ठानवृन्दस्येति सामायिक, समाय एव सामायिक तस्य सामायिकस्य 'ण' मिति वाक्यालकारे 'इमे' तिर // 26 // अमूनि वक्ष्यमाणलक्षणानि महापुरस्येव चत्वारीति संख्या न त्रीणि नापि पश्च अनुयोगद्वाराणि, इहाध्ययनार्थकथनविधिरनुयोगः, द्वाराणीव For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128