Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु० हारि-वृत्ती | मेलक: समुदायसमितिः, इयं च स्वस्वभावव्यवस्थितानामपि भवति अत एकीभावप्रतिपत्त्यर्थमाह- समागमेन समुदयसीमतेः समागमो आवश्यक| विशिष्टैकपरिणाम इति समासस्तेन आवश्यकश्रुतभावस्कन्ध इति लभ्यते, अयमत्र भावार्थ:--सामायिकादीनां षण्णामध्ययनानां समावेशात निरूपणं ज्ञानदर्शनक्रियोपयोगवतो नोआगमतो भावस्कन्धः, नोशब्दस्य मिश्रवचनत्वात् क्रियाया अनागमत्वादिति, निगमनं / 'तस्स ण'मित्यादि (57-43) पूर्ववत्, यावत् 'गणकाय' गाहा (*5-43) व्याख्या-मल्लगणवद्गणः पृथिवीसमस्तजीवकायवकाय: ज्यादिपरमाणुस्कन्धवत्स्कन्धः गोवर्गवद्वर्गः शालिधान्यराशिवद्राशिः विप्रकीर्णधान्यपुजीकृतपुजवत्पुजः गुडादिपिण्डीकृतपिंडवत् पिण्डः हिरण्यादिद्रव्यनिकरवन्निकरः तीर्थादिषु संमिलितजनसंघातवत् संघातः राजगृहाङ्गण जनाकुलवत् आकुठं पुरादिजनसमूहवत् समूहः 'सेत' मित्यादि निगमनं / आह- पुनरिदमावश्यक षडध्ययनात्मकमिति ?, उच्यते, षडधिकारविनियोगात् , क एतेऽर्थाधिकारा? इति तानुपद-17 शयन्नाह-' आवस्सगस्सण' नित्यादि (58-43) सावज्जगाहा (*6-43) व्याख्या- सावद्ययोगविरतिः-सपापव्यापारविरमणं सामायिकार्थाधिकारः, उत्कीर्तनेति सकलदुःखविरेकभूतसावद्ययोगविरत्युपदेशकत्वादुपकारित्वात्सद्भुतगुणोत्कीतनकरणादन्तःकरणशुद्धेः प्रधानकर्मक्षयकारणत्वादर्शनविशुद्धिः पुनर्बोधिलाभहेतुत्वाद्भगवतां जिनानां यथाभूतान्यासाधारणगुणोत्कीर्तना चतुर्विशतिस्तवस्येति, गुणवतश्च प्रातपत्त्यर्थ वन्दना वन्दनाध्ययनस्य, तत्र गुणा मूलगुणोत्तरगुणत्रतपिण्डविशुद्यादयो गुणा अस्य विद्यन्त इति गुणवान् तस्य गुणवतः प्रति पत्त्यर्थ वन्दनादिलक्षणा (प्रतिपत्तिः) कार्येति, उक्तं च 'पासत्थादी गाहा, चशदात्पुष्टमालबनमासाद्यागुणवतोऽपीत्याह, उक्तं च 'परियाय' गाहा, का स्खलितस्य निंदा प्रतिक्रमणार्थाधिकारः कथंचित्प्रमादतः स्खलितस्य मूलगुणोत्तरगुणेषु प्रत्यागतसंवेगविशुद्धधमानाध्यवसायस्य प्रमाद कारणमनुसरतोऽकार्यमिदमतीवेति भावयतो निंदाऽऽत्मसाक्षिकीति भावना, व्रगचिकित्सा कायोत्सर्गस्य, इयमत्र भावना-निन्दया शुद्धिमना ॐRLS For Private and Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128