Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लौकिक श्रीअनु०४ भव्यशरीराभ्यां व्यतिरिक्तं द्रव्यावश्यकमिति निरूपितशब्दार्थमेव त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरं, 'से कित'मित्यादि हारि वृत्ताला(१९-२२)एते राजेश्वरादयः मुखधावनादि कृत्वा ततः पश्चाद्राजकुलादी गच्छीत तदेतल्लौकिकं द्रव्यावश्कमिति क्रिया, तत्र राजा-चक्रव- द्रव्याच. ादिमहामाण्डलिकान्तः ईश्वरो-युवराजा माण्डलिकोऽमात्यश्च, अन्ये तु व्याचक्षते-अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवरः-परितुष्टनरपतिप्रदत्तपट्टबंधभूषित: माडम्बिक:-छिन्नमंडलाधिपः कोटुम्बिक:-कतिपयकुटुम्बप्रभुः इभ्यः-अर्थवान् , स च किल यस्य पुञ्जीकृतरत्नराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति, श्रीदेवताध्यासितसौवर्णपट्टभूपितोत्तमाङ्गः पुरज्येष्ठो वणिक, सेनापतिः- नरपतिनिरूपितोष्ट्रहस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थनायक:- 'गणिभं धरिमं मेज पारिच्छेज व दव्वजाय तु। घेणं लाभट्टीमा वाइ जो अण्णदेसं तु // 1 // निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे / सो सत्थवाहनाम धणोब्ब लोए समुवहति // 2 // प्रभृतिग्रहणेन प्राकृतजनपरिग्रहः, 'कल्लं पादुप्पभाताए' इत्यादि, कल्लमिति श्वः प्रज्ञापकापेक्षमेतत् , यतः प्रज्ञापको द्वितीयायामेव प्रज्ञा | पयति, प्रादुः प्रकाशन इत्यर्थे धातुः, ततश्च प्रकाशप्रभातायां रजन्यां सुविमलायामित्यादिनोत्तरोत्तरकालभाविना विशेषणकलापेनाऽत्यतोद्यमदिवतां मानवानां तमावश्यककालमाह, 'फुल्लोत्पलकमलकोमलोन्मीलिते' इहोत्पलं पद्ममुच्यते कमलस्त्वारण्यः पशुविशेषः ततश्च फुल्लोत्पल कमलयो:--विकशितपद्मकमलयोः कोमलं-अकठोरं उन्मीलितं यस्मिन्निति समासः, अनेनारुणोदयावस्थामाह, 'अहापंडुरे पहाए' अथ आनन्तर्ये, तथा 'रक्तासोगे' त्यादि, रक्ताशोकप्रकाशकिंशुकशुकमुखगुंजार्द्धरागसदृशे, आरक्त इत्यर्थः, तथा 'कमलाकरनलिनीखण्ड ला॥१६॥ बोधके' कमलाकरो-हृदादिजलाश्रयस्तस्मिन्नलिनीखण्डं तद्बोधक इत्यनेन स्थलनलिनव्यिवच्छेदमाह, यद्वा कमलाकरनलिनीखण्डयोर्भेदनेवै ग्रहण, 'उत्थिते' उद्गते सूर्ये सहस्ररश्मी-सहस्रकिरणे दिनकरे-आदित्ये तेजसा ज्वलति सति, विशेषणबहुत्वं महत्त्वाशयशुद्धयर्थ कर्त्तव्यमितिख्यापनार्थ, ESSARESSSSSSS CACAC For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128