Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kailassagarsuneyarmandir श्रीअनु० हारि.वृत्ती // 17 // वश्यक RAMESSAGE यत्रैते सर्व एव विशेषाः सन्ति तस्मिन्नुदिते, अज्ञातज्ञापनार्थ वा विशेषकलाप इति, 'मुहधोवणे' त्यादि, निगमनान्तं प्रायो निगदसिद्धमेव, नवरं पुष्प द्रव्या| माल्ययोरयं विशेष:-अग्रथित्तानि पुष्पाणि प्रथितं माल्य, विकशितानि वा पुष्पाण्यविकाशतानि माल्यं, आरामोद्यानयोरप्ययं विशेष:-विविधपुष्प- | जात्युपशोभितः आरामः चम्पकवनाघुपशोभितमुद्यानं / 'से किंत' मित्यादि (20-24) यदेते चरकादयः इडाज्यादेरुपलेपनादि कुर्वन्ति तदेतत्कु-14 प्रावचनिकं द्रव्यावश्यकमिति क्रिया, तत्र चरका:-धाटिभिक्षाचराः चीरिका-रध्यापतितचीरपरिधानाचीरोपकरणा इत्यन्ये, चर्मखण्डिका:चर्मपरिधानाधर्मोपकरणा इति चान्ये, भिक्षोण्डा:- भिक्षाभोजिनः सुगतशासनस्था इत्यन्ये, पाडुरङ्गाः- भौता: गीतमा:-लघुतराक्षमालाचार्चित|विचित्रपादपतनादिशिक्षाकलापवबषभकोपायत: कणभिक्षाग्राहिणः, गोवृत्तिका:-गोश्चर्यानुकारिणः, नक्तं च-गावीहि समं निग्गमपवेसठाणासणाइ य करेंति / भुजति य जह गावी तिरिक्खवासं विभावेन्ता // 1 // गृहधर्मा:- गृहस्थ एव श्रेयानित्यभिसंधाय तयथोक्तकारिण: धर्मसंहितापरिज्ञानवतः सभासदः, अविरुद्धाः- वैनयिका, उक्तं च- 'अविरुद्धविणयकारी देवादीण पगए भत्तीए / जह वेसियायणसुओ एवं अण्णेवि नायव्वा // 1 // विरुद्धा-अक्रियावादिनः, परलोकानभ्युपगमात्मवादिभ्य एव विरुद्धा इति, वृद्धाः-तापसा: प्रथमसमुत्पन्नत्वात् | प्रायो वृद्धकाल एव दीक्षाप्रतिपत्तेः श्रावका धिगवर्णाः, अन्ये तु वृद्धश्रावका इति व्याचक्षते धिग्वर्णा एव, प्रभृतिग्रहणात् पब्रिाजकादिपरिग्रहः, पाखण्डस्थाः 'कल्ल' मित्यादि पूर्ववत् 'इंद सिवेत्यादि, इन्द्रः प्रतीतः स्कन्द:- कार्तिकेयः रुद्रा:-प्रतीत: शिवो-महादेवः वैश्रवणो-यक्षनायक: देव:-सामान्य नागो-भवनवासिभेदः यक्षो-व्यन्तरः भूतः स एव मुकुन्दो-बलदेवः आर्या-प्रशान्तरूपा दुर्गा कोट्रिक्रिया-सैव महिषावारूढा.IN॥१७॥ उपलेपसम्मार्जनावर्षणधूपपुष्पगन्धमाल्यादीनि द्रव्यावश्यकानि कुर्वन्ति, तत्रोपलेपनं-छगणादिना प्रतीतमेव सम्मार्जनं दण्डपुच्छादिना | आवर्षणं गन्धोदकादिनेति 'से-त' मित्यादि / 'जे इमे' त्ति ( 21-26 ) ये एते ' समणगुणमुक्कजोगित्ति' श्रमणा:-साधवस्तेषां गुणा: RECECRECORDARS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128