Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 350
________________ वर्ग:-८, अध्ययनं-६ ३४७ -:वर्ग:८, अध्ययनं-६:मू. (५५) एवं महाकण्हावि नवरं खुड्डागं सव्वओभदं पडिमं उवसंपज्जित्ताणं विहरति, चउत्थंकरेति २ सव्वकामगुणियंपारेति सव्वकामगुणियंपारेत्ताछट्टकरेतिछटुंकरेत्ता सव्वकाम० २ अट्ठमं२ सव्वका०२ दसमं२ सव्वका०२ दुवालसमं२ सव्व०२ अट्ठमं२ सव्वका २ दसमं २ सव्वका०२ दुवाल० २ सव्व०२ चउत्थं २ सव्वका०२ छ8 २ सव्वकाम०२ दुवालसं २ सव्व०२ चउत्थं २ सव्व०२ छटुं २ सव्वकाम०२ अट्ठमं २ सव्वका०२ दसमं२ सव्वकाम०२ छटुं२ सव्व०२ अट्ठमंकरेति २ सव्वका०२ दसमं २ सव्व०२ दुवालसमं २ सव्वका०२ चउत्थं २ सव्वका०२ दसमं २ सव्व०२ दुवाल०२ सव्वकाम०२ चउत्थं २ सव्व०२ छटुं२ सव्वकाम०२ अट्ठमं२ सव्वकाम०२ एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवाडि तिहिं मासेहिं दसहिं दिवसेहिं अहासुत्तंजाव आराहेत्तादोच्चाए परिवाडीए चउत्थं करेति २ विगतिवजं पारेति २ जहा रयणावलीए तहा एत्थवि चत्तारि परिवाडीतो पारणा तहेव, चउण्हं कालो संवच्छरोमासो दस य दिवसा सेसं तहेव जाव सिद्धा निक्खेवो अज्झयणं। वृ. 'खुड्डियं सव्वओभदं पडिम'ति क्षुद्रिका-महत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षुच भद्रा-समसङ्खयेति सर्वतोभद्रा, तथाहि - एकादीनां पञ्चान्तानामङ्कानां सर्वतोभावात् पञ्चदश पञ्चदश सर्वत्र तस्यां जायन्त इति, स्थापनोपायगाथा॥१॥ “एगाई पंचंते ठविउं मज्झंतु आइमणुपंति । सेसे कमसो ठविउं जाणह लहुसव्वओभदं ॥” इति तपोदिनानीह पञ्चसप्ततिः, पारणकदिनानितुपञ्चविंशतिरिति, सर्वाणिदिनानि शतमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणम्। वर्गः-८-अध्ययनं-६ समाप्तम् -वर्ग:-८, अध्ययनं-७:मू. (५६) एवं वीरकण्हावि नवरं महालयं सव्वतोभदं तवोकम्मं उवसंप० विहरति, तंजहा-चउत्थं करेति २ सव्वकामगुणियं पारेति २ छठें करेति २ सव्वका०२ अट्ठमं करेति २ सव्व०२ दसमं सव्वका०२ दुवालसमं२ सव्व०२ चोद्दस २ सव्व०२ सोलसमं२ सव्वकाम० २ दसमं २ स०२ दुवाल २ सव्व०२ चउदसं२ सव्व०२ सोलसं२ सव्व०२ चउत्थं २ सव्बं० २ छटुं २ सव्व०२ अट्ठमं२ सव्व०२ सोलसं२ सव्व०२ चउत्थं २ सव्व०२ छटुं २ सव्व०२ अट्ठमं २ सव्व०२ दसमं २ सव्व०२ दुवाल०२ सव्व०२ चोद्दस० २ सव्व०२ अट्ठमं२ सव्व०२ दसमंकरेइ २ सव्व०२ दुवालसं २ सव्व०२ चोद्दसमं २ सव्व०२ सोलसमं २ सव्व०२ चउत्थं २ सव्व०२ छ8 २ सव्व०२ चोद्दस० २ सव्व०२ सोलसमंक०२ सव्व०२ चउत्थंक०२सव्व०२छटुंक०२ अट्ठमं२ सव्व०२ दसमं२ सव्व० २ दुवाल०२ सव्व०२ छटुं२ सव्वका०२ अट्ठमं२ सव्वकाम०२ दसमं२ सव्व०२ दुवाल० २ सव्व० २ चोद्दसमं २ सव्व० २ सोलसमं० सव्व०२ चउत्थं २ सव्वकाम० २ दुवाल०२ सव्वकाम०२ चोद्दसमं २ सव्व०२ सोलसमं २ सव्वकाम०२ चउत्थं २ सव्व०२ छटुं २ सव्व० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548