Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
वर्ग:-८, अध्ययनं-६
३४७
-:वर्ग:८, अध्ययनं-६:मू. (५५) एवं महाकण्हावि नवरं खुड्डागं सव्वओभदं पडिमं उवसंपज्जित्ताणं विहरति, चउत्थंकरेति २ सव्वकामगुणियंपारेति सव्वकामगुणियंपारेत्ताछट्टकरेतिछटुंकरेत्ता सव्वकाम० २ अट्ठमं२ सव्वका०२ दसमं२ सव्वका०२ दुवालसमं२ सव्व०२ अट्ठमं२ सव्वका २ दसमं २ सव्वका०२ दुवाल० २ सव्व०२ चउत्थं २ सव्वका०२ छ8 २ सव्वकाम०२ दुवालसं २ सव्व०२ चउत्थं २ सव्व०२ छटुं २ सव्वकाम०२ अट्ठमं २
सव्वका०२ दसमं२ सव्वकाम०२ छटुं२ सव्व०२ अट्ठमंकरेति २ सव्वका०२ दसमं २ सव्व०२ दुवालसमं २ सव्वका०२ चउत्थं २ सव्वका०२ दसमं २ सव्व०२ दुवाल०२ सव्वकाम०२ चउत्थं २ सव्व०२ छटुं२ सव्वकाम०२ अट्ठमं२ सव्वकाम०२
एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवाडि तिहिं मासेहिं दसहिं दिवसेहिं अहासुत्तंजाव आराहेत्तादोच्चाए परिवाडीए चउत्थं करेति २ विगतिवजं पारेति २ जहा रयणावलीए तहा एत्थवि चत्तारि परिवाडीतो पारणा तहेव, चउण्हं कालो संवच्छरोमासो दस य दिवसा सेसं तहेव जाव सिद्धा निक्खेवो अज्झयणं।
वृ. 'खुड्डियं सव्वओभदं पडिम'ति क्षुद्रिका-महत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षुच भद्रा-समसङ्खयेति सर्वतोभद्रा, तथाहि - एकादीनां पञ्चान्तानामङ्कानां सर्वतोभावात् पञ्चदश पञ्चदश सर्वत्र तस्यां जायन्त इति, स्थापनोपायगाथा॥१॥ “एगाई पंचंते ठविउं मज्झंतु आइमणुपंति ।
सेसे कमसो ठविउं जाणह लहुसव्वओभदं ॥” इति तपोदिनानीह पञ्चसप्ततिः, पारणकदिनानितुपञ्चविंशतिरिति, सर्वाणिदिनानि शतमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणम्।
वर्गः-८-अध्ययनं-६ समाप्तम्
-वर्ग:-८, अध्ययनं-७:मू. (५६) एवं वीरकण्हावि नवरं महालयं सव्वतोभदं तवोकम्मं उवसंप० विहरति, तंजहा-चउत्थं करेति २ सव्वकामगुणियं पारेति २ छठें करेति २ सव्वका०२ अट्ठमं करेति २ सव्व०२ दसमं सव्वका०२ दुवालसमं२ सव्व०२ चोद्दस २ सव्व०२ सोलसमं२ सव्वकाम० २ दसमं २ स०२ दुवाल २ सव्व०२ चउदसं२ सव्व०२ सोलसं२ सव्व०२ चउत्थं २ सव्बं० २ छटुं २ सव्व०२ अट्ठमं२ सव्व०२ सोलसं२ सव्व०२ चउत्थं २ सव्व०२ छटुं २ सव्व०२ अट्ठमं २ सव्व०२ दसमं २ सव्व०२ दुवाल०२ सव्व०२ चोद्दस०
२ सव्व०२ अट्ठमं२ सव्व०२ दसमंकरेइ २ सव्व०२ दुवालसं २ सव्व०२ चोद्दसमं २ सव्व०२ सोलसमं २ सव्व०२ चउत्थं २ सव्व०२ छ8 २ सव्व०२ चोद्दस० २ सव्व०२ सोलसमंक०२ सव्व०२ चउत्थंक०२सव्व०२छटुंक०२ अट्ठमं२ सव्व०२ दसमं२ सव्व० २ दुवाल०२ सव्व०२ छटुं२ सव्वका०२ अट्ठमं२ सव्वकाम०२ दसमं२ सव्व०२ दुवाल० २ सव्व० २ चोद्दसमं २ सव्व० २ सोलसमं० सव्व०२ चउत्थं २ सव्वकाम० २ दुवाल०२ सव्वकाम०२ चोद्दसमं २ सव्व०२ सोलसमं २ सव्वकाम०२ चउत्थं २ सव्व०२ छटुं २ सव्व०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org