Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
४७४
प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३६
मणूसा सचण य तत्ततेल्लतउलोहसीसकाईछिवंति धरेति न य डझंति मणूसा पव्वयकडकाहिं मुच्चंते न यमरंति सच्चेणय परिग्गहिया असिपंजरगया समराओवि वणिइति अणहाय सच्चवादी बहबंधभियोगवेरघोरेहिं पमुच्चंति य अमित्तमज्झाहिं निइंति अणहा य सच्चवादी सादेव्वाणि य देवयाओ करेंति सच्चवयणे रताणं।
तं सच्चं भगवं तित्थकरसुभासियं दसविहं चोद्दसपुव्वीहिं पाहुडत्थविदितं महरिसीण य समयप्पदिन्नं देविंदनरिंदभासियत्थं वेमाणियसाहियं महत्थं मंतोसहिविज्ञासाहणत्थं चारणगणसमणसिद्धविजं मणुयगणाणं वंदणिज्ज अमरगणाणं अच्चणिजं असुरगणाणं च पूयणिज्जं अनेगपासंडिपरिग्गहितं जंतं लोकमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपव्वयाओ सोमतरगचंदमंडलाओ दित्ततरं सूरमंडलाओ विमलतरंसरयनहयलाओ सुरभितरंगंधमादणाओ जेविय लोगम्मिअपरिसेसा मंतजोगाजवाय विजा यजंभका य अत्याणिय सत्थाणि यसिक्खाओ य आगमा य सच्चाणिवि ताइंसच्चे पइट्ठियाई,
सचंपिय संजमस्स उवरोहकारकं किंचि न वत्तव्वं हिंसासावज्जसंपउत्तं भेयविकहकारक अनत्थवायकलहकारकंअनजंअववायविवायसंपउत्तं वेलंबं ओजधेजबहुलं निल्लज्जंलोयगरहणिजं दुद्दिटुंदुस्सुयं अमुणियं अप्पणो थवणा परेसुनिंदा नतंसि मेहावीण तंसि धन्नो न तंसि पियधम्मो नतंकुलीणो नतंसि दाणपति नतंसिसूरो न तंसि पडिरूवो न तंसि लट्ठो न पंडिओ न बहुस्सुओ नवियतं तपस्सी ण यावि परलोगनिच्छियमतीऽसि सव्वकालं जातिकुलरूववा हिरोगेण वावि जंहोइ वजणिज्जं दुहओ उवयारमतिकंतं एवंविहं सच्चंपि न वत्तव्वं,
अह केरिसकंपुणाइ सच्चंतुभासियव्वं?, जंतंदव्वेहिं पज्जवेहि य गुणेहिं कम्मेहिं बहुविहेहिं सिप्पेहिं आगमेहिय नामक्खायनिवाउवसग्गतद्धियसमाससंधिपदेहउजोगियउणादिकिरियाविहाणधातुसरविभत्तिवन्नजुत्तं तिकल्लं दसविहंपि सच्चं जह भणियं तह य कम्मुणा होइ दुवालसविहा होइ भासा वयणंपिय होइ सोलसविहं, एवं अरहंतमणुन्नायंसमिक्खियं संजएणंकालंमिय वत्तव्यं
वृ. 'जंबू' इत्यादि, तत्र जम्बूरिति शिष्यामन्त्रणं 'बिइयं च'त्ति द्वितीयं पुनः संवरद्वारं 'सत्यवचनं’ सद्भयो-मुनिभ्यो गुणेभ्यः पदार्थेभ्यो वा हितं सत्यं, आह च–“सच्चं हियं समामिह संतो मुणओ गुणा पयत्था वा।"
। तच्च तद्वचनं सत्यवचनं, एतदेव स्तुवन्नाह-शुद्धं-निर्दोषं अत एव शुचिकं-पवित्रंशिवंशिवहेतुः सुजातं-शुभविवक्षोत्पन्नं अत एव सुभाषितं-शोभनव्यक्तवाग्रूपंशुभाश्रितं सुखाश्रितं सुधासितं वासुव्रतं-शोभननियमरूपं शोभनो नाम मध्यस्थः कथः प्रतिपादको यस्य तत्सुकथितं सुदृष्टं०अतीन्द्रियार्थदर्शिभिर्दढमपवर्गादिहेतुतयोपलब्धं सुप्रतिष्ठितं- समस्तप्रमाणैरुपपादितं सुप्रतिष्ठितयशः-अव्याहतख्यातिकं 'सुसंजमियवयणबुइयंतिसुसंयमितवचनैः-सुनियन्त्रितवचनैरुक्तं यत्तत्तथा, सुरवराणां नरवृषभाणां ‘पवरबलवग'त्ति प्रवरबलवतां सुविहितजनस्य च बहुमतं-सम्मतं यत्तत्तथा,
परमसाधूनां नैष्ठिकमनीनां धर्माचरणं-धर्मानुष्ठानं यत्तत्तथा, तपोनियमाभ्यां परिगहीतं-अङ्गीकृतं यत्तत्तथा, तपोनियमौ सत्यवादिन एव स्यातांनापरस्येति भावः, सुगतिपथदेशकं च लोकोत्तमं व्रतमिदमिति व्यक्तं, विद्याधरगगनगमनविद्यानां साधनं नासत्यवादिनस्ताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548