Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
५००
प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३
वात्स्यायनप्रसिद्धास्ते वा न कथयितव्याः,
तथान-नैवदेशजातिकुलरूपनामनेपथ्यपरिजनकथावा स्त्रीणांकथयितव्येति प्रक्रमः, तत्र लाटादिदेशसम्बन्धेन स्त्रीणां वर्णनं देशकथा, यथा-“लाट्यः कोमलवचना रतिनिपुणा वा भवन्ती" त्याह, जातिकथा यथा॥१॥ "धिक् ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव ।
धन्या मन्ये जने शूद्रीः, पतिलक्षेऽप्यनिन्दिताः॥"
-तथा कुलकथा यथा"अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । पत्युर्मृत्यौ विशंत्यग्नौ, याः प्रेमरहिता अपि ॥"
___-रूपकथा यथा॥१॥ “चन्द्रवक्त्रा सरोजाक्षी, सङ्गीः पीनघनस्तनी।
किं लाटी न मता साऽस्य, देवानामपि दुर्लभा॥" -नामकथा सा सुन्दरीति सत्यं सौन्दर्यातिशयसमन्वितत्वात्, नेपथ्यकथा यथा॥१॥ "धिग् १ नारीरौदीच्या बहुवसनाच्छादिङ्गलतिकत्वात्।
यद्योवनं न यूनां चक्षुर्मोदाय भवति सदा॥"
-परिजनकथा यथा॥१॥ "चेटिकापरिवारोऽपि, तस्याः कान्तो विचक्षणः।
भावज्ञः स्नेहवान् दक्षो, विनीतः सत्कुलस्तथा ।।" किंबहुना?,अन्याअपिचएवमादिकाः-उक्तप्रकाराः कथाः स्त्रीसम्बन्धिकथाः श्रृङ्गारकरुणाः-श्रृङ्गारमृदवः श्रृङ्गाररसेन करुणापादिका इत्यर्थः तपः संयमब्रह्मचर्यघातकोपघातिकाः अनुचरता ब्रह्मत्रयं न कथयितव्या न श्रोतव्या अन्यतः न चिन्तयितव्या वा यतिजनेन, द्वितीयभावनानिगमनायाह-एवं स्त्रीकथाविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मः जितेन्द्रियो ब्रह्मचर्यगुप्त इति प्रकटमेव २, _ 'तइयं'ति तृतीयं भावनावस्तु स्त्रीरूपनिरीक्षणवर्जनं, तच्चैवम्-नारीणां-स्त्रीणां हसितं भणितं-हास्यं सविकारंभणितंच तथाचेष्टितं-हस्तन्यासादि विप्रेक्षितं-निरीक्षितं गतिः-गमनं विलासः-पूर्वोक्तलक्षणः क्रीडितं-द्यूतादिक्रीडा एषांसमाहारद्वन्द्वः विब्बोकितं-पूर्वोक्तलक्षणो विब्बोकः नाट्य-नृत्तं गीतं-गानं वादितं-वीणावादनं शरीरसंस्थानं-इस्वदीर्घादिकं वर्णोगौरवत्वादिलक्षणः करचणनयनानां लावण्यं-स्पृहणीयता रूपं च-आकृतिः यौवनं-तारुण्यं पयोधरौ-स्तनौ अधरः-अधस्तनौष्ठः वस्त्राणि-वसनानि अलङ्कारा-हारादयः भूषणं चमण्डनादिना विभूषाकरणमिति द्वन्द्वस्तस्तानि च न प्रार्थयितव्यानीति सम्बन्धः,
तथा गुह्यावकाशिकानि गुह्यभूता-लज्जनीयत्वात्स्थगनीयाः अवकाशा-देशा अवयवा इत्यर्थः, अन्यानि च-हासादिव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपःसंयमब्रह्मचर्यघातोपघातिकानि अनुचरता ब्रह्मचर्यं न चक्षुषानमनसान वचसा प्रार्थयितव्यानि पापकानि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548