Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 510
________________ द्वारं-२, अध्ययनं-५, ५०७ षडविंशतिरुद्देशनकाला दशाकल्पव्यवहाराणां, तत्र गाथा॥१॥ “दस उद्देसणकाला दसाण छच्चेव होंति कप्पस्स । दस चेव य ववहारस्स होंति सव्वेविछव्वीसं ॥' 'गुण'त्ति सप्तविंशतिरनगारगुणाः, तत्र महाव्रतानि पञ्च ५ इन्द्रियनिग्रहाः पञ्च १० क्रोधादिविवेकाश्चत्वारः १४ सत्यानि त्रीणि, तत्र भावनासत्यं-शुद्धन्तरात्मा करणस्यं यथोक्तप्रतिलेखनाक्रियकरणंयोगसत्यं मनःप्रभृतीनामवितथत्वं १७क्षमा १८ विरागता १९मनःप्रभृतिनिरोधाश्च २२ ज्ञानादिसम्पन्नता २५ वेदनादिसहनं २६ मारणान्तिकोपसर्गसहनं २७ चेति, अथवा ॥१॥ “वयछक्क ६ मिंदियाणंच निग्गहो ११ भावकरणसचंच १३। खमया १ विरागयावि य १५ मणमाईणं निरोहो य १८॥ ॥२॥ कायाण छक्क २४ जोगम्मि जुत्तया २५ वेयणाहियसणया २६ । तह मरणंते संलेहणा य २७ एएऽणगारगुणा ॥" 'पकप्पत्ति अष्टाविंशतिविधः आचारप्रकल्पः निशीथान्तमाचारङ्गमित्यर्थः, सचैवम्॥१॥ “सत्थपरिण्णा १ लोगविजओ २ सीओसणिज्ज २ सम्मत्तं ४। आवंति ५ धुव ६ विमोहो ७ उवहाणसुयं ८ महपरिण्णा ९॥" __ -प्रथमस्य श्रुतस्कन्धस्याध्ययनानि, द्वितीयस्य तु॥२॥ "पिंडेसण १ सेज २ इरिया ३ भासजाया य ४ वत्थपाएसा ५-६ । उग्गहपडिमा ८ सत्तसत्तिक्कया १४ भावण १५ विमुत्ती १६॥ ॥३॥ उग्घाइ १ अणुग्घाई २ आरूवणा ३ तिविहमो निसीहं तु । · इह अट्ठावीसविहो आयारपकप्पनामोत्ति।" उद्घातिकंयत्र लघुमासादिकंप्रायश्चित्तंवण्यते, अनुद्घातिकंयत्र गुरुमासादि, आरोपणा च यत्रैकस्मिन् प्रायश्चित्ते अन्यदप्पारोप्यत इति । -'पावसुय'त्ति एकोनत्रिंशत् पापश्रुतप्रसङ्गाः, ते चामी॥१॥ “अट्ठ निमित्तंगाई दिव्यु १ प्पायं २ तलिक्ख ३ भोमंच ४। अगं ५ सर ६ लक्खण ७ वंजणं ८ च तिविहं पुणोक्केक्कं ।। ॥२॥ सुत्तं वित्ती तह वत्तियं च पावसुयमउणतीसविहं । गंधव्व २५ नट्ट २६ वत्थु २७ आउं २८ धणुवेयसंजुत्तं २९॥" 'मोहणिज्जे'त्ति त्रिंशत् मोहनीयस्थानानि-महामोहबन्धहेतवः, तानि चामूनिजलनिबोलनेन त्रसानांविहिंसनं १ एवंहस्तादिनामुखादिश्रोतसः स्थगनेन २ वर्धादिना शिरोवेष्टनतः ३ मुद्गरादिना शिरोऽभिधातेन ४ भवोदधिपतितजन्तूनां द्वीपकल्पस्य देहिनो हननं ५ सामर्थ्य सत्यपि घोरपरिणामाद् ग्लानस्यौषधादिभिरप्रतिचरणं ६ तपस्विनो बलात्कारेण धर्माभ्रंसनं ७ सम्यग्दर्शनादिमोक्षमार्गस्य परेषां विपरिणामकरणेनापकारकरणं ८ जिनानां निन्दाकरणं ९ आचार्यदिखिंसनं १० आचार्यादीनां ज्ञानादिभिरुपकारिणां कार्येषु अप्रतितर्पणं ११ पुनः पुनरधिकरणस्य-नृपप्रयाणकदिनादेः कथनं १२ वशीकरणादिकरणं १३ प्रत्याख्यातभोगप्रार्थनं १४अभीक्ष्णमबहुश्रुतत्वेऽप्यात्मनो बहुश्रुतत्वप्रकाशनं १५ एवमतपस्विनोऽपितपस्विताप्रकाशनं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548