Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 509
________________ ५०६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४ तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १०॥ ॥२॥ दावद्दवे ११ उदगणाए १२, मंडुक्के १३ तेयलीइ य १४ । नंदिफले १५ अवरकंका १६, आइन्ने १७ सुसुम १८ पुंडरिए १९॥" 'असमाहिठाण'त्ति विंशतिरसमाधिस्थानानि-चित्तास्वास्थ्यस्याश्रयाः, तानि चामूनि द्रुतचारित्वं १ अप्रमार्जितचारित्वं २ दुष्प्रमार्जितचारित्वलं ३ अतिरिक्तशय्यासनिकत्वं ४ आचार्यपरिभाषित्वं ५ स्थविरोपघातित्वं ६ भूतोपघातित्वं ७ सञ्जवलनत्वं-प्रतिक्षणरोषणत्वं ८ क्रोधनत्वं-अत्यन्तक्रोधनत्वमित्यर्थः पृष्ठमांसकत्वं-परोक्षस्यावर्णवादित्वमित्यर्थः १०, अभीक्ष्णमवधारकत्वंशङ्किततस्याप्यर्थस्यावधारकत्वमित्यर्थः ११ नवानामधिकरणानामुत्पादनं १२ पुराणानांतेषामुदीरकत्वं १३ सरजस्कपाणिपादत्वं १४ अकालस्वाध्यायकरणं१५कलहकरत्वं कलहहेतुभूतकर्त्तव्यकारित्वमित्यर्थः १६शब्दकरत्वं-रात्रौ महाशब्देनोल्लापित्वं १७ झंझाकारित्वं गणस्य चित्तभेदकारित्वं मनोदुःखकारिवचनभाषित्वंवा १८ सूरप्रमाणभोजित्वं-उदयादस्तमयं यावद् भोक्तृत्वमित्यर्थः १८ एषणायामसमतित्तंव चेति २०, ___सबला यत्ति एकविंशतिः शबलाः-चारित्रमालिन्यहेतवः, ते चामी-हस्तकर्म १ मैथुनमतिक्रमादिना २ रात्रिभोजनं ३ आधाकर्मणः ४ शय्यातरपिण्डस्य ५ औद्देशिकक्रीतापमित्यकाच्छेद्यानिसृष्टादेश्च भोजनं ६ प्रत्याख्याताशनादिभोजनं ७ षण्मासान्तर्गणाद् गणान्तरसङ्क्रमणं७मासस्यान्तस्त्रिकृत्वोनाभिप्रमाणजलावगाहनं ९ मासस्यान्तस्त्रिर्मायाकरणं १० राजपिण्डभोजनं ११ आकुट्टया प्राणातिपातकरणं १२ एवं मृषावादनं १३अदत्तग्रहणं १४ तथैवानन्तर्हितायां सचित्तपृथिव्यां कायोत्सर्गादिकरणं १५ एवं सस्नेहसरजस्कायिकायां १६ अन्यत्रापि प्राणिबीजादियुक्ते १७ आकुट्टया मूलकन्दादिभोजनं १८ संवत्सरस्यान्तर्दशकृत्वो नाभिप्रमाणजलावगाहनं १९ संवलत्सरस्यान्तर्दशमायास्थानकरणं २० अभिक्ष्णं शीतोदकप्लुतहस्तादिनाऽ-शनादेर्ग्रहणं १ भोजनं २ चेति। द्वाविंशतिः परीषहाश्च, ते चामी॥१॥ “खुहा १ पिवासा २ सीउण्हं ३-४ दंसा ५ चेल ६ऽरई ७ थिओ ८ । चरिया ९ निसीहिया १० सेजा ११ अक्कोसा २ वह १३ जायणा १४॥ ॥२॥ अलाभ १५ रोग १६ तणफासा १७ मलसक्कारपरीसहा १८-१९ । पण्णा २० अन्नाण २१ सम्मत्तं २२, इय बावीस परीसहा ।।" 'सूयगडज्झयण'त्तित्रयोविंशतिः सूत्रकृताध्ययनानि, तत्र समयादीनिप्रथमश्रुतस्कन्धभावीनि प्रागुक्तान्येव षोडश द्वितीयश्रुतस्कन्धभावीनि चान्यानि सप्त, तद्यथा॥१॥ "पुंडरिय १ किरियठाणं २ आहारपरिण्ण ३ पञ्चखाणकिरिया ४ य। अणयार ५ अद्द ६ नालंद ७ सोलसाइंच तेवीसं॥"त्ति, 'देव'त्ति चतुर्विंशतिर्देवाः, तत्र गाथा- "भवण १ वण २३ जोइ ३ वेमाणिया य ४ दस अट्ठ पंच एगविहा ।" इति, 'चउवीसं देवा केई पुण बेंति अरहंता" । ‘भावण'त्तिपञ्चविंशतिर्भावनाः, ताश्च इहैवप्रतिमहाव्रतं पञ्चपञ्चाभिहिताः, ‘उद्देस'त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548