Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 511
________________ ५०८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४ १६ बहुजनस्यान्तधूमेनाग्निना हिंसन १७ स्वयंकृतस्याकृत्यस्यान्यकृतत्वाविर्भावनं १८ विचित्रमायाप्रकारैः परवश्चनं १९ अशुभपरिणामात सत्यस्यापि मृषेति साभायां प्रकाशनं २० अक्षीणकलहत्वं २१ विश्रम्भोत्पादनेन परधानापहरणं २२ एवं परदारलोभनं २३ अकुमारत्वेप्यात्मनः कुमारत्वभणनं २४एवमब्रह्मचारित्वेऽपिब्रह्मचारिताप्रकाशनं २६५ येनैश्वर्यं प्रापितस्तस्यैव सत्के द्रव्ये लोभकरणं २६७ यत्प्रभावेन ख्यातिं गतस्यस्य किञ्चिदन्तरायकरणं २७ राजसेनाधिपराष्ट्रचिन्तकादेर्बहुजननायकस्य हिंसनं २८ अपश्यतोऽपिपश्यामीति मायया भणनं २९ अवज्ञया देवेष्वहमेव देव इति प्रख्यापनमिति ३०। ___ 'सिद्धाइगुणा'त्ति एकत्रिंशत्सिद्धादिगुणा-सिद्धानामादित एव गुणाः सिद्धानां वा आत्यन्तिका गुणाः सिद्धातिगुणाः, ते चैवं-‘से णतंसे णचउरंसे ण वट्टे णमंडलेणआयते' इति संस्थानपञ्चकस्य निषेधतः वर्णपञ्चकस्य गन्धद्वयस्य रसपञ्चकस्य स्पर्शाष्टकस्य वेदत्रयस्य च, तथा अकायः असङ्गः अरुहश्चेति, आह च॥१॥ “पडिसेहणसंठाणे ५ वण्ण ५ गन्ध २ रस ५ फास ८ वेदे य३। पण पण दुपणट्ठतिहाइगतीस अकायऽसंगऽरुहा ।" अथवा क्षीणाभिनिबोधिकज्ञानावरणः क्षीणश्रुतज्ञानावरण इत्येवं कर्मभेदानाश्रित्यकत्रिंशत्, आह च॥१॥ "नव दरिसणम्मि चत्तारि आउए पंच आदिमे अंते। सेसे दो दो भेया खीणभिलावेण इगतीसं ॥" ति 'जोगसंगह'त्ति द्वात्रिंशद्योगसङ्ग्रहाः' योगानां-प्रशस्तव्यापाराणांसङ्ग्रहहाः,तेचामी॥१॥“आलोयणा १ निरवला आचार्यस्यापरिश्रावित्वमित्यर्थः २ आवइसुदढधम्मया३। अनिस्सिओवहाणेय-अनिश्रितंतप इत्यर्थः ४ सिक्खासूत्रार्थग्रहणं५ निप्पडिकम्मया ६॥ ॥२॥अन्नायया-तपसोऽप्रकाशनं ७ अलोभे य ८ तितिक्खा-परिषहजयः ९ अञ्जवे १० सुई-सत्यसंयम इत्यर्थः ११ । सम्मद्दिट्टी-सम्यक्त्वशुद्धिः १२ समाही य १३, आयारे विणओवए-आचारोपगतं १४ विनयोगपगतं चेत्यर्थः १५॥ ॥३॥धिईमई य-अदैन्यं १६ संवेग १७ पणिही माया न कार्येत्यर्थः १८ सुविहि सदनुष्ठानं १९ संवरे २० । अत्तदोसोवसंहारे २१ सव्वकामविरत्तया २२॥ ॥४॥पञ्चक्खाणं-मूलगुणविषयं २३ उत्तरगुणविषयंच २४ विउस्सगे २५, अप्पमाए २६ लवालवे क्षणे २ सामाचार्यनुष्ठानं २७ । झाणसंवपरजोगे य २८, उदए मारणंतिए २९॥ ॥५॥ संगाणंच परिण्णा ३०, पच्छित्तकरणे इय ३१ । आराहणा य मरणंते ३२, बत्तीसं जोगसंगहा॥" त्रयस्त्रिंशदाशातनाः, एवं चेताः-राइणियस्स सेहो पुरओ गंता भवति आसायणा सेहस्सेत्येवमभिलापो दृश्यः, तत्र रत्नाधिकस्य पुरतो गमनं १ स्थानं-आसनं २ निषदनं २ एवं पार्श्वतो गमनं ४ स्थानं ५ निषदनं ६ एवमासन्ने गमनं ७ स्थानं ८ निषदनं ९ विचार भूमौ तस्य पूर्वमाचमनं १० ततो निवृत्तस्य पूर्वं गमनागमनालोचनं ११ रात्रौ को जागर्तीत्ति पृष्टे तद्वचनाप्रतिश्रवणं १२ आलापनीयस्य पूर्वतरमालापनं १३ लब्धास्याशनादेरन्यस्मै पूर्वमालाचनं १४ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548