Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 515
________________ ५१२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ कंदियनिग्धुट्टरसियकलुणविलवियाइं अनेसु य एवमादिएसु सद्देसु अमणुण्णापावएसु न तेसु समणेण खसियव्वं न हीलियव्वं न निंदियव्वं न खिंसियव्यं न छिंदियव्वं न भिंदियव्वं न वहेयव्वं न दुगुंछावत्तियाएलब्भाउप्पाएउं, एवं सोतिदियभावणाभावितो भवतिअंतरप्पाणणनाऽमणुन्नसुभिदुभिरागदोसप्पणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिदिए चरेज धम्म १। बितियंचविखदिएणपासिय रूवाणिमणुन्नाई भद्दकाइंसचित्ताचित्तमीसकाइंकडे पोत्ये यचित्तकम्मे लेप्पकम्मे सेले य दंतकम्मेय पंचहिं वण्णेहिं अनेगसंठाणसंथियाइंगंठिमवेढिमपूरिमसंघातिमाणि यमल्लाइंबहुविहामियअहियंनयणमणसुहकराईवनसंडे पव्वते यगामागरनगराणि य खुद्दियपुस्खरिणिवावीदी हियगुंजालियसरसरपंतियसागबिलंपंतियखादिय- नदीसरतलागवप्पिणीफुल्लुप्पलपउमपरिमंडियाभिरामे अनेगसउणगणमिहुणविचरिए वरमंडवविविहभवणतोरणचेतियदेवकुलसभप्पवावसहसुकयसयणासणसीयरहसयडजाणजुग्गसंदणनरनारिगणेय सोमपजिरूवदरिसणिज्जे अलंकितविभूसितेपुवकयत-वप्पभावसोहग्गसंपउत्तेनडनट्टगजल्लमल्लमुट्टियवेलंबग कहगपवगलासगआइक्खगलंख- मखतूणइल्लतुंबवीणियतालायरपकरणाणि य बहूणिसुकरणाणि अनेसुयएवमादिएसुरूवेसुमणुनभद्दएसुनतेसुसमणेण सज्जियव्वं नरज्जियव्वं जाव न सइंच मइंच तत्थ कुजा, पुणरवि चक्खिदिएण पासिय रूवाइंअमणुनपावकाई, किंते?, गंडिकोढिककुणिउदरिकच्छुल्लपइल्लकुजपंगुलवामणअंधिल्लगएगचक्खुविणिहयसप्पिसल्लगवाहिरोगपीलियं विगयाणि यमयककलेवराणि सकिमिणकुहियं चदव्वारासिं अनेसु यएवमादिएसुअमणुनपावतेसुनतेसुसमणेण रूसियव्वंजावन दुगुंछावत्तियाविलब्भाउप्पातेलं, एवं चक्खिदियभावणाभावितो भवति अंतरप्पा जाव चरेज धम्म२। ततियं घाणिदिएण अग्घाइय गंधातिं मणुन्नभद्दगाई, किंते?, जलयथलयसरसपुप्फफलपाणभोयणकुट्ठतगरपत्तचोददमणकमरुयएलारसपिकमंसिगोसीससरसचंदणकप्पूरलवंगअगरकुंकुमकक्कोलउसीरसेयचंदणसुगन्धसारंगजुत्तिवरधूववासे उउयपिंडिमणिहारिमगंधि एसु अन्नेसु य एवमादिसु गंधेसु मणुन्नभद्दएसुन तेसुसमणेण सज्जियव्वं जाव न सतिं च मइंच तत्थ कुजा, पुणरवि घाणिदिएणं अग्घातिय गंधाणि अमणुनपावकाई, किंते?, अहिमडअस्समडहत्थिमडगोमडविगसुणगसियालमणुयमज्जारसीहदीवियमयकुहियवियमयकुहियविणट्ठकिविणबहुदुरभिगंधेसु अनेसु य एवमादिसु गंधेसु अमणुनन्नापाएसुन तेसु समणेणं रूसियव्वंजाव पणिहियपंचिंदिए चरेज धम्म ३ । चउत्थं जिभिदिएण साइय रसाणि उमणुन्नभद्दकाई, किं ते?, उग्गाहिमविविहपाणभोयणगुलकयखंडकयतेल्लघयकयभक्खेसु बहविहेसु लवणससंजुत्तेसुमहुमंसबहुप्पगारमज्जियनिट्ठाणगदालियंबसेहंबदुदअधदहिसरयमज्जवरवारुणीसीहुकाविसायणसायट्ठारसबहुवप्पागारेसु भोयणेसु य मणुन्नवन्नगंधरसफासबहुदव्वंसंभितेसु अन्नेसु य एवमादिएसु रसेसु मणुनभद्दएसुन तेसु समणेण सज्जियव्वं जाव न सइं च मतिं च तत्थ कुजा, पुणरविजिभिदिएण सायिय रसातिं अमणुनपावगाई, किंते?, अरसविरससीयलुक्खणिज्जप्पपाणभोयणाइंदोसीणवावन्नकुहियपूइयअमणुनविणट्ठपसूयबहुदुभिगंधियाई तित्तकडुयकसायअंबिलरसलिंडनीरसाइं अन्नेसु य एवमातिएसु रसेसु अमणुन्नपावएसु न तेसु समणेण For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548