Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
५२३
द्वार-२, अध्ययनं-५, जम्पानविशेषः पार्श्वतोवेदिकाउपरिचकूटाकृतिः रथः-प्रतीतःशकटं-गन्त्री यानं-गन्त्रीविशेष एव युग्यं-वाहनं गोल्लदेशप्रसिद्धं वा जंपानं स्यन्दनो-रथविशेषः नरनारीगणश्चेति द्वन्द्वस्ततः
तांश्च,
किम्भूतान्?-सौम्याः-अरौद्राःप्रतिरूपाः-द्रष्टारं २ प्रतिरूपं येषांतदर्शनीयाश्च-मनोज्ञा येते तथा तान्, अलङ्कृतविभूषितान् क्रमेण मुकुटादिभिश्च वस्त्रादिभिश्च पूर्वकृतस्य तपसः प्रभावेन यत्सौभग्यं-जनादेयत्वंतेन सम्प्रयुक्ता येते तथा तान्, तथा नटनर्तकजल्लमल्लमौष्टिकविडम्बककथकप्लवकलासकाख्यायकलङ्घमझतूणइल्लतुम्बवीणिकतालाचरैः पूर्वव्याख्यातैःप्रक्रियन्ते यानितानितथा, तानिच कानीत्याह-बहूनिसुकरणानि-शोभनकर्माणि दष्टवेति प्रकृतं, तेष्विति सम्बन्धात्तेषुअन्येषुचैवमादिकेषुरूपेषुमनोज्ञभद्रकेषुनश्रमणेन सक्तव्यंन रक्तव्यं यावत्करणात् न गर्द्धितव्यमित्यादीनि षट्पदानि :श्यानि, न स्मृतिं वा मतिं वा तत्र-तेषु रूपेषु कुर्यात्,
पुनरपि चक्षुरिन्द्रियेण दृष्ट्वा रूपाणि अमनोज्ञपापकानि 'किंते'त्ति तद्यथा
'गण्डी'त्यादि वातपित्तश्लेष्मसन्निपातजंचतु गण्डंतदस्यास्तीतिगण्डी-गण्डमालावान् कुठं-अष्टादशभेदमस्यास्तीति कुष्ठी, तत्रसपतमहाकुष्ठानि, तद्यथा-"अरुणो १ दुंबर २ रिश्यजिह्व ३ करकपाल ४ काकन ५ पौंडरीक ६ द्रु ७ कुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्राणि, तद्यथा-स्थूलमारुक्क १ महाकुष्ठै २ ककुष्ठा३चर्मदल ४ विसर्प ५ परिसर्प ६ विचर्चिका ७सिध्मः ८ किटिभः ९पामा १० शतारुका ११ संज्ञानि एकादशेति सर्वाण्यपिअष्टादश, सामान्यतः कुष्ठंसर्वंसन्निपातजमपि वातादिदोषोत्कटतया भेदभाग्भवतीति, 'कुणि त्ति गर्भाधानदोषात् ह्रस्वैकपादो न्यूनैकपाणिर्वा कुणिः, कुंट इत्यर्थः, ‘उदर'त्ति जलोदरी तत्राष्टावुदराणि तेषांमध्ये जलोदरमसाध्यमिति तदिह निर्दिष्टं, शेषाणि त्वचिरोत्यानि साध्यानि, तानि चाष्टावेवं॥१॥ “पृथक् ३ समस्तैरपि चानिलाद्यैः ४, प्लीहोदरं ५ बद्धगुदं ६ तथैव ।
आगन्तुकं ७ सप्तममष्टमंतु, जलोदरं ८ चेति भवन्ति तानि॥" -'कच्छुल्ल'त्ति कण्डूतिमान् ‘पइल्ल'त्ति पदंश्लीपदं पाददौ काठिन्यं यदुक्तं॥१॥“प्रकुपिता वातपित्तश्लेष्माणोऽधः प्रपन्ना वंक्ष्णोरुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति यत्तत् श्लीपदानि विशेषतः॥ ॥२॥ पादयोर्हस्तयोर्वापि, जायते श्लीपदं नृणाम् ।
कर्णोष्ठनासास्वपि च, क्वचिदिच्छन्ति तद्विदः॥" कुब्जः-पृष्ठादो कुब्जयोगात् पङ्गुलः-पङ्गुः चङ्कमणासमर्थः वामनः-खर्वशरीरः एते च मातापितृशोणितशुक्रदोषेण गर्भस्य दोषोद्भवाः कुब्जवाम नकादयो भवन्तीति, उक्तंच॥१॥ “गर्भे वातप्रकोपेण, दोहदे वाऽपमानिते।
भवेत् कुब्जः कुणिः पङ्गुको मन्मन एव वा ॥" _ 'अंधिल्लग'त्ति अन्ध एवान्धिल्लको जात्यन्धः, ‘एगचक्खु'त्ति काणाः, एतच्च दोषद्वयं गर्भगतस्योत्पद्यतेजातस्यच, तत्रगर्भस्थस्य दृष्टिभागमप्रतिपन्नंतेजोजात्यन्धत्वंकरोति तदेकाक्षिगतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548