Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 531
________________ ५२८ प्रश्नव्याकरणदशाङ्गसूत्रम्-/-/ ॥६॥ ॥७॥ यो जैनाभिमतं प्रमाणमनधं व्युत्पादयामासिवान्, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादिसम्बन्धि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपः, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात् तथा ॥ तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनस्तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि। छन्दोबन्धनिबद्धबन्धुरवचःशब्दादिसल्लक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिषेश्चारित्रचूडामणेः ।। शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता। प्रश्नव्याकरणाङ्गस्य, श्रुतभक्त्या समासतः॥ निर्वृतिककुलनभस्तलचन्द्रद्रोणाख्यसूरिमुख्येन। पण्डितगणेन गुणवप्रियेण संशोधिता चेयम् ।। ॥८॥ १० दशमं अङ्गसूत्रं प्रश्नव्याकरणं समाप्तम् * ** Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548