Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
५१०
प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५
पेहुणवीयणतालियंटका न यावि अयतउयतंबसीसककंसरयतजातरूवमणिमुत्ताधारपुडकसंखदंतमणिसिंगसेलकायवरचेलचम्मपत्ताई महरिहाई परस्स अज्झोववायलोभजणणाई परियड्डेउं गुणवओ न यावि पुप्फफलकंदमूलादियाइं सणसत्तरसाइं सव्वधनाइं तिहिवि जोगेहि परिधेतुं ओसहभेसज्जभोयणट्ठयाए संजएणं, किं कारणं?,
अपरिमितनाणदंसणधरेहिं सीलगुणविनयतवसंजमनायकेहिं तित्थयरेहिं सव्वजगजीववच्छलेहिं तिलोयमहिएहिं जिणवरिंगेदिंएसजोणीजंगमाणंदिट्ठा नकप्पइजोणिसमुच्छेदोत्ति तेण वजंति समणसीहा, जंपिय ओदणकुम्मासगंजतप्पणमंथुभुजियप-ललसूपसक्कुलियोढिमवरसरकचुन्नकोसगपिंडसिहरिणिवट्टमोयगखीरदहिसप्पिनव- नीततेल्लगुलखंडमच्छंडियमधुमज्जमंसखजजकवंजणविधिमादिकंपणीयं उवस्सए परघरे व रन्ने-न कप्पती तंपि सन्निहिं काउं सुविहियाणं,
___ जंपय उद्दिट्टवियरचियगपज्जवजातंपकिण्णपाउकरणपामिच्चंमीसकजायंकीयकडपाहुडं चदाणट्ठपुन्नपगडं समणवणीमगट्टयाएयकयंपच्छाकम्मंपुरेकम्मं नितिक्माममक्खियं अतिरित्तं मोहरं चेव सयग्गहमाहडं मट्टिउवलितं अच्छेज्जं चेव अनीसट्टे जंतं तिहीसु जन्नेसु ऊसवेसु य अंतो व बहिं व होज्जा समणट्टयाए ठवियं हिंसासावजसंपउत्तं न कप्पती तंपिय परिघेत्तुं,
अह केरिसयं पुणाइ कप्पति?,
जंतंएक्कारसपिंडवायसुद्धं किणणहणणपयणकयकारियाणुमोयणनवकोडीहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुक्कं उग्गमउप्पायणेसणाए सुद्धं ववगयचुयचवियचत्तदेहं च फासुयं ववगयसंजोगमणिंगालं विगयधूमंछट्ठाणनिमित्तंछक्कायपरिरक्खणट्ठा हणिंहणिंफासुकेणंभिक्खेणं वट्टियव्वं,
जंपिय समणस्स सुविहियस्स उ रोगायंके बहुप्पकारंमि समुप्पन्ने वाताहिकपित्तसिंभअतिरित्तकुवियतह सन्निवातजातेवउदयपत्ते उज्जलबलविउलक्खडपगाढदुक्खे असुभकडुयफरुसे चंडफलविवागेमहब्भएजीवियंतकरणे सव्वसरीरपरितावणकरे न कप्पती तारिसेवितह अप्पणो परस्स वा ओसहभेसज्जं भत्तपाणं च तंपि संनिहिकयं,
जंपिय समणस्स सुविहियस्सतुपडिग्गधारिस्सभवतिभायणभंडोवहिउवकरणं पडिग्गहो पादबंधण पादकेसरिया पादठवणं च पडलाइं तिन्नेव रयत्ताणं च गोच्छओ तिन्नेव य पच्छाका रयोहरणचोलपट्टकमुहनतकमादीयंएयंपिय संजमस्स उववूहणट्टयाए वायायवदंसमसगसीयपरिरक्खणट्टयाए उवगरणं रागदोसरहियं परिहरियव्वं संजएण निचं पडिलेहणपप्फोडणपमज्जणाए अहोयराओ यअप्पमत्तेण होइ सततंनिक्खिवियव्वं च गिहियव्वं च भायणभंडोवहिउवकरणं, एवं से संजते विमुत्ते निस्संगे निप्परिग्गइरुई निम्ममे निन्नेहबंधणे सव्वपावविरते वासीचंदणसमाणकप्पे समकतिणमणिमुत्तालेट्ठकंचणेसमेयमाणावमाणणाए समियरते समितरागदोसे समिए समितीसु सम्मद्दिट्ठी समे य
जेसव्वपाणभूतेसुसे हु समणेसुयधारते उज्जुते संजते स साहू सरणंसव्वभूयाणं सव्वजगवच्छले सच्चभासके य संसारंतट्टितै य संसारसमुच्छिन्ने सततं मरणाणुपारते पारगे य सव्वेसिं संसयाणं पवयणमायाहिं अट्ठहिं अट्ठकम्मगंढीविमोयके अट्ठमयमहणे ससमयकुसले य भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548