Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
५१४
प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५
परिकररूपा यस्य स तथा,
'निग्गयतेलोक्कत्तिप्राकृतत्वात् त्रैलोक्यनिर्गतः त्रैलोक्यगतंभुवनत्रयव्यापकं अत एव विपुलं-विस्तीरक्णं यद् यशः-ख्यातिस्तदेव निचितो-निबिडः पीनः-स्थूलः पीवरो-महान् सुजातः-सुनिष्पन्नः स्कन्धो यस्य स तथा,
पञ्चमहाव्रतान्येव विशाला-विस्तीर्णाः शालाः-शाखायस्यसतथा, भावनैवअनित्यत्वादिचिन्ता त्वक्-वल्कलं यस्य, वाचनान्तरे भावनैव त्वगन्तो-वल्कावसानं यस्य स तथा, ध्यानं च-धर्मध्यानादिशुभयोगाश्च-सद्व्यापाराः ज्ञानंच-बोधविशेषः तान्येव पल्लववरा-अङ्कुराः प्रवालप्रवरप्ररोहाःतान्धारयतियःसतथा, ततः पदद्वयस्य कर्मधारयः,बहवोये गुणा-उत्तरगुणाः शुभकलरूपा वा त एव कुसुमानि तैः समृद्धो-जातसमृद्धिर्यः स तथा, शीलमेव-ऐहिकफलानपेक्षप्रवृत्ति; समाधानमेववासुगन्धः-सद्गन्धोयत्रसतथा, 'अणण्हवफलो'त्तिअनावः-अनाश्रवः नवकर्मानुपादानं स एव फलं यस्य स तथा,
पुनश्च–पुनरपिमोक्षएववरबीजसारो-भिञ्जालक्षणःसारोयस्य सतथा, मन्दरगिरिशिखरेमेरुधराधरशिखरे या चूलिका-चूडासा तथा सा इव अस्य-प्रत्यक्षस्य मोक्षवरे-वरमोक्षे सकलकर्मक्षयलक्षणे गन्तव्ये मुक्तिरेव-निर्वलोभतैव मार्गः-पन्था मोक्षवरमुक्तिमार्गस्तस्य शिखरभूतः-शेखरकल्पः, कोऽसावित्याह-संवर एव-आश्रवनिरोधएव वरपादपः-प्रधानद्रुमः संवरवरपादपः, पञ्चप्रकारस्यापि संवरस्य उक्तस्वरूपत्वे सत्यपि प्रकृताध्ययनमनुसरन्नाहचरमं-पञ्चमं संवरद्वारं-आश्रवनिरोधमुखमिति, पुनर्विशेषयन्नाह-यत्र-चरमसंवरद्वारे परिग्रहविरमणलक्षणे सति न कल्पते-न युज्यते परिग्रहीतुमिति सम्बन्धः, कि तदित्याह--
ग्रामाकरनकरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमगतंवा ग्रामादिव्याख्यानं पूर्ववत्वाशब्दो उत्तरपदापेक्षया विकल्पार्थः कञ्चिदिति-अनिर्दिष्टस्वरूपं सामान्यं सर्वमेवेत्यर्थः अल्पं वा-स्वलपंमूल्यतो बहु वा-मूल्यत एव अणुंवा-स्तोकंप्रमाणतः स्थूलं वा-महत्प्रमाणत एव सतथा, तसथावरकायदव्वजाय तित्रसकायरूपं शङ्खादिसचेतनमचेतनंवा एवंस्थावरकायरूपंरत्नादि द्रव्यजातं-वस्तुसामान्यं मनसाऽपि-चेतसाऽपि आस्तां कायेन परिग्रहीतुं-स्वीकर्तु, एतदेव विशेषेणाह-न हिरण्यसुवर्णक्षेत्रवास्तुकल्पतेपरिग्रहीतुमितिप्रक्रमः, दासीदासभृतकप्रेष्यहयगजगवेलकं वा दास्यादयः प्रतीताः _ 'न यानयुग्यशयनासनानि' यानं-रधादिकं युग्यं-वाहनमात्रं गोल्लकदेशप्रिसद्धो वा जंपानविशेषः नछत्रकं-आतपवारणं न कुण्डिका-कमण्डलूः नोपानही प्रतीते न पेहुणव्यञ्जनतालवृन्तकानिपेहुणं-मयूरपिच्छंव्यञ्जनं-वंशादिमयंतालवृन्तकं-व्यञ्जनविशेष एवन चापिनापि चअयो-लोहंत्रपुकं-वंगंताम्र-शुभं (ल्वं) सीसकं-नागंकास्यं-त्रपुकताम्रसंयोगजं रजतं-रूप्यं जातरूपं-सुवर्णं मणयः-चन्द्रकान्ताद्याः मुक्ताधारपुटकं-शुक्तिसम्पुटं शङ्खः-कम्बुः दन्तमणिः-प्रधानदन्तोहस्तिप्रभृतीनांदन्तजोवामणिःश्रृङ्ग-विषाणंशैलः-पाषाणः पाठान्तरेण 'लेस;'त्ति तत्र श्लेषः-श्लेषद्रव्यं काचवरः-प्रधानकाचः चेलं-वस्त्रं चर्म-अजिनमेतेषां द्वन्द्वः जल राधा सत्कानि यानि पात्राणि-भाजनानि तानि तथा महार्हाणि-महार्धानि बहुमूल्यानीत्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548