Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 518
________________ द्वारं - २, अध्ययनं - ५, ५१५ परस्य-अन्यस्य अध्युपपातं च-ग्रहणैकाग्रचित्ततां लोभं च मूर्च्छा जनयन्ति यानि तानि अध्युपपातलोभजननानि 'परियट्टिउं' ति परिकर्षयितुं परिवर्द्धयितुं वा परिपालयितुमित्यर्थः, न कल्पन्त इति योगः, 'गुणवओ' त्ति गुणवतो मूलगुणादिसम्पन्नस्येत्यर्थः न चापि पुष्पफलकन्दमूलादिकानि सन; सप्तदशो येषां व्रीह्मादीनां तानि सनसप्तदशकानि सर्वधान्यानि त्रिभिरपि योगैः- मनःप्रभृतिभिः परिग्रहीतुं कल्पन्त इति प्रकृतमेव, किमित्याहऔषधमैषज्यभोजनार्थाय - तत्रैषधं - एकाङ्ग भैषज्यं - द्रव्यसंयोगरूपं बोजनं-प्रतीतमेव 'संजएणं' ति विभक्तिपरिणामात् संयतस्य - साधोः, किं कारणं ? - को हेतुरकल्पने, उच्यते, अपरिमितज्ञानदर्शनधरैः - सर्वविद्भिः शीलं - समाधानं गुणाः - मूलगुणादयः विनयः - अभ्युत्थानादिक; तपः संयमौ प्रतीतौ तान्नयन्ति वृद्धिं प्रापयन्ति ये ते तथा तैः, तीर्थकरैः- शासनप्रवर्त्तकैः सर्वजगज्जीववत्सलैः सर्वैः त्रैलोक्यमहितैः जिनाः - छद्मस्थवीतरागा तेषां वराः केवलिनः तेषां इन्द्रास्तीर्थकरनामकर्मोदयवर्त्तित्वाद् ये ते तथा तैः, एषा पुष्पफलधान्यरपा योनिः–उत्पत्तिस्थानं जगतां - जङ्गमानां त्रसानामित्यर्थो दृष्टा - उपलब्धा केवलज्ञानेन, ततश्च न कल्पते--न सङ्गच्छते योनिसमुच्छेदः - योनिध्वंसः कर्त्तुमिति गम्यते, परिग्रहे औषधाद्युपयोगे च तेषां सोऽवश्यंभावीति, इतिशब्द उपदर्शने, येनैवं तेन वर्जयन्ति-परिहरन्ति पुष्पफलधान्यभोजनादिकं, के ?, श्रमणसिंहाः - मुनिपुङ्गवाः, यदपि च ओदनादि तदपि न कल्पते- सन्निधीकर्त्तु सुविहितानामिति सम्बन्धः, तत्र ओदनः - कूर; कुलमाषा; - माषाः ईषत्स्विन्ना मुङ्गादय इत्यन्ये गंजत्तिभोज्यविशेषः तर्पणाः - सक्तवः 'मंधु' त्ति बदरादिचूर्णः 'भुज्जिय'त्ति धानाः 'पलल' त्ति तिलपुष्पपिष्टं सूपो - मुङ्गादिविकारः शष्कुली-तिलपपटिका वेष्टिमाः प्रतीताः वरसरकाणि चूर्णकोशकानि च रूढिगम्यानि पिण्डो–गुडादिपिण्डः शिखरिणीगुडमिश्रं दधि 'वट्ट' त्ति घनतीमनं मोदका - लड्डुकाः क्षीरं दधि च व्यक्तं सर्पिः-घृतं नवनीतं - प्रक्षणं तैलं गुडं खण्डं च कण्ठ्ट्यानि मच्छण्डिकाखण्डविशेषः मधुमद्यमांसानि प्रतीतानि खाद्यानि - अशोकवर्त्तयः व्यञ्जनानि - तक्रादीनि शालनकानि वा तेषां ये विधयः-प्रकाराः ते खाद्यकव्यञ्जनविधयस्तत एतेषां मोदकादीना द्वन्द्वः तत एते आदिर्यस्य तत्तथा प्रणीतं - प्राप्ति उपाश्रये - वसतौ परिग्रहे वा अरण्ये -अटव्यां न कल्पते-न सङ्गच्छते तदपि सन्निधीकर्त्तु-सञ्चयीकर्त्तु सुविहितानां परिग्रहपरिवर्जनेन शोभनानुष्ठानानां सुसाधूनामित्यर्थः, आह च 119 11 -- "बिडमुब्मेइमं लोणं, तेल्लं सप्पिं च फाणियं । न ते संनिहिमिच्छंति, नायपुत्तवए रया ॥” इति, यदपि चोद्दिष्टादिरूपमोदनादि न कल्पते तदपि तच परिग्रहीतुमिति सम्बन्धः उद्दिष्टंयावदर्थिकान् पाखण्डिनः श्रमणान् साधून् उद्दिश्य दुर्भिक्षापगमादौ यद्विभक्षावितरणं तदौद्देशि कमुद्दिष्टं, आह च - "उद्दिसिय साहुमाई ओमव्वयभिक्खवियरणं चं च" त्ति स्थापितं-प्रयोजने याचितं गृहस्थेन च तदर्थं स्थापितं यत्तत् स्थापितं, आह च"ओहासियखीराईठावणं ठवण साहुणट्ठाए" रचितकं - मोदकचूर्णादि साध्वाद्यर्थं प्रताप्य पुनर्मोदकादितया विरचितं औद्देशिकभेदोऽयं कर्म्माभिधान उक्तः, पर्यवजातं पर्यवः - अवस्थान्तरं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548