Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 508
________________ ५०५ - द्वारं-२, अध्ययनं-५, तत्रैकमासिकी द्विमासिकीत्यादयः सप्त अष्टमीनवमीदशम्यस्तुप्रत्येकंसप्तरात्रिन्दिवमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, इतः सूत्रं सूचामात्रमेव पुस्तकेषु श्यते, तचैवं परिपूर्णीकृत्याध्येयम् किरियाठाणा य'त्ति त्रयोदश क्रियास्थानानि व्यापारभेदाः तद्यथा-शरीराधर्तं दण्डोऽर्थदण्ड: १ एतदव्यतिरिक्तोऽनर्थदण्डो २ हिसिष्यतीत्याद्याश्रित्य दण्डो हिंसादण्डः ३ अनभिसन्धिना दण्डोऽकस्माद्दण्डः ४ मित्रादेरमित्रादिबुद्धया विनाशनं दृष्टिविपर्यासितादण्डः ५ मृषावाददण्डः ६ अदत्तादानदण्डः ७ अध्यात्मदण्डः-शोकाभिभव इत्यर्थः ८ मानदण्डोजात्यादिमदः ९ मित्रद्वेषदण्डन्ट मात्रादीनामल्पापराधेऽपिमहादण्डनिवर्तनलक्षणः१०मायादण्ड: ११ लोभदण्डः १२ ऐपिथिकः-केवलयोगप्रत्ययः कर्मबन्ध इति १३, भूयगाम तिचतुर्दश भूतग्रामाः-जीवसमूहाः, तत्रैकेन्द्रियाः सूक्ष्माः १ बादराश्च २ द्वीन्द्रियाः ३ त्रीन्द्रियाः ४ चतुरिन्त्रियाः५ पञ्चेन्द्रियाः संज्ञिनः ६ असंज्ञिनश्चेति ७ सप्तच, एते प्रत्येकं पर्याप्तकापर्याप्तकभेदात् द्विधेति चतुर्दश, 'परमाहम्मिय'त्तिपञ्चदशपरमाधार्मिकाः-नारकाणांदुःखोत्पादकाअसुरकुमारविशेषाः, ते चामी॥१॥ “अंबे २ अंबरिसी चेव २, सामे य ३ सबलेवि य४। रुद्दे ५ उवरुद्दकाले ७, महाकालेत्ति ८ आवरे॥ ॥२॥ असिपत्ते ९ धणू १० कुंभे ११, वालुय १२ वेयरणि १३ त्तिय । खरस्सरे १४ महाघोसे १५, एते पन्नरसाऽऽहिया ॥” इति, 'गाहासोलसा य'त्ति षोडश गाथाषोडशानि गाथेति गाथाभिधानं षोडशमध्ययनं येषां तानि गाथाषोडशकानि-सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धाध्ययनानि, तानि चैवतानि॥१॥ “समओ १ वेयालीयं २ उवसग्गपरिण्ण ३ थीपरिण्णा य४। निरयविभत्ती ५ वीरत्थओय ६ कुसीलाण परिभासा ७॥ ॥२॥विरिय ८ कम्म ९ समाही १० मग्ग ११ समोसरण १२ अहतहं १३ गंथो १४ । जमईयं १५ तह गाहासोलसमं १६ चेव अज्झयणं ।" -- 'असंजम'त्ति सप्तदशविधः असयंमः, सचायं॥१॥ "पुढवि १ दग २ अगणि ३ मारुय ४ वणक्फइ५ बित्ति ७ चउ ८ पणिंदि ९ अज्जीवे १०। पेह ११ उवेह १२ पमञ्जण १३ परिट्ठवण १४ मणो १५ वई १६ काए १७॥" ---'अबंभ'त्ति अष्टादशविधमब्रह्म, तच्चैवं॥१॥ “ओरालियंच दिव्वं मणवयकायाण करणजोगेहिं। _ 'अणुमोयणकारावणकरणेणऽद्वारसाबंभं ।।" ति, औदारिकं मनःप्रभृतिकरणानाम- नुमोदनादियोगैः नवधा एवं दिव्यमपीत्यष्टादशधा, 'नाय'त्ति एकोनविंशतिआताध्ययनानि, तानि चामूनि ॥१॥ "उक्खित्तनाए १ संघाडे २, अंडे ३ कुम्मे य४ सेलए ५। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548