Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
५०३
सवरद्वार
द्वारं-२, अध्ययनं-४, धर्मात् ब्रह्मचर्यलक्षणात्, निगमनमाह-एवंप्रणीताहारविरतिसमितियोगेनभावितोभवत्यन्तरात्मा आरतमनोविरतग्रामधा जितेन्द्रियो ब्रह्मचर्यगुप्त इति।। 'एवमिद'मित्यादि अध्ययनार्थनिगमनवाक्यं पूर्ववद् व्यख्येयम् ।।
संवरद्वारे अध्ययनं-४ - समाप्तम् मुनि दीपरत्सागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे संवरद्वारे पञ्चम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता।
- अध्ययनं-५ - परिग्रहविरति :वृ. व्याख्यातं चतुर्थं संवराध्ययनं, अधुना सूत्रनिर्देशक्रमसम्बद्धमथवा अनन्तरं मैथुनविरमणमुक्तं तच्च सर्वथा परिग्रहविरमण एव भवतीति तदभिधानीयमित्येवसंम्बद्धं च पञ्चममारभ्यते, तत्रादिसूत्रमिदम्
मू. (४) जंबू ! अपरिग्गहसंवुडे य समणे आरंभपरिग्गहातो विरते विरते कोहमाणमायालोभा,
एगे असंजमे दो चेव रागदोसा तिन्नि य दंडगारवा य गुत्तीओ तिन्नितिनिय विराहणाओ चत्तारि कसाया झाणसन्नाविकहा तहा य हुँति चउरो पंच य किरियाओ समितिइंदियमहब्बयाई च छज्जीवनिकाया छच्च लेसाओ सत्त भया
अट्ट यमया नव चेव य बंभचेरवयुगती दसप्पकारे यसमणधम्मे एक्कारस य उवासकाणं बारस यभिक्खुपडिमा किरियठाणा यभूयगामा परमाधम्मिया गाहासोलसया असंजमअबंभणायअसमाहिठाणा सबला परिसहा सूयगडज्झयणदेवभावणउद्देसगुणपकप्पपावसुतमोहिणिज्जे सिदातिगुणा य जोगसंगहे
तित्तीसा आसातणा सुरिंदा आदि एक्कातियं करेत्ता एक्कुत्तरियाए वड्डिए तीसातो जाव उ भवेतिकाहिका विरतीपणिहीसुअविरतीसुय एवमादिसुबहूसुठाणेसुजिणपसत्थेसुअवितहेसु सासयभावेसुअवट्ठिएसुसंकंकंखं निराकरेत्ता सद्दहते सासणंभगवतो अनियाणे अगारवे अलुद्धे अमूढमणवयणकायगुत्ते।
वृ.जम्बूरित्यामन्त्रणे अपरिग्रहो-धर्मोपकरणवर्जपरिग्राह्यवस्तुधर्मोपकरणमूर्छावर्जितः तथा संवृतश्चन्द्रियकषायवसंवरेण यः स तथा स च श्रमणो भवति, चकारात् ब्रह्मचर्यादिगुणयुक्तश्चेति, एतदेव प्रपञ्चयन्नाह आरम्भः-पृथिव्याधुपमईः, परिग्रहो द्विधा-बाह्योऽभ्यन्तरश्च, तत्रबाह्योधर्मसाधनव|धर्मोपकरणमूर्छाच, आन्तरस्तुमिथ्यात्वाविरतिकषायप्रमाद्दुष्टयोगरूपः, आह च॥१॥ "पुढवाइसु आरम्भो परिग्गहो धम्मसाहणं मोत्तुं ।
मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाइओ॥" त्ति ___ अनयोश्च समाहारद्वन्द्वः अतस्तस्मात् विरतो- निवृत्तो यः स श्रमण इति वर्त्तते, तथा विरतो-निवृत्तः क्रोधमानमायालोभात्, इह समाहारद्वन्द्वत्वादेकवचनं, अथ मिथ्यात्वलक्षणान्तरपरिग्रहविरतत्वं प्रपञ्चयन्नाह-एकः-अविवक्षितभेदत्वादविरतलक्षणैकस्वभावत्वाद्वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548