Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 505
________________ ५०२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ अनुकूलप्रेममिकास्ताभिः ‘सद्धिं ति सार्द्ध-सह अनुभूता-वेदिता शयनानि च-स्वापाः सम्प्रयोगाश्च-सम्पर्काः शयनसम्प्रयोगाः, कथम्भूताः?-ऋतुसुखानि ऋतुशुभानि वा कालोचितानीत्यर्थः यानि वरकुसुमानिच सुरभिचन्दनंच सुगन्धयो-वरचूर्णरूपा वासश्चधूपश्च शुभस्परअशानि सुखस्पर्शानि वा वस्त्राणि च भूषणानि चेति द्वन्द्वस्तेषां यो गुणस्तैरुपपेता-युक्तास्ते तथा, तथा रमणीयातोद्यगेयप्रचुरनटादिप्रकरणानि च न लभ्यानि द्रुष्टुमिति योगः, तत्र नटाःनाटकानां नाटयितारः नर्तका-ये नृत्यन्ति जल्ला-वरत्राखेलकः मल्लाः-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति 'वेलम्बग'त्ति विडम्बकाः-विदूषकाः प्रतीताः प्लवका-ये उस्लवन्ते नद्यादिकं वा तरन्ति लासका-ये रासकान् गायन्ति जयशब्दप्रयोक्तारो भाण्डा वा इत्यर्थः आख्यायका-येशुभाशुभमाख्यान्तिलंखा-महावंशानखेलकाः मंखाश्च-चित्रफलकहस्ता भिक्षाकाः 'तूणइल्ला' तूणाभिधानवाद्यविशेषवन्तः 'तुंबवीणिका' वीणावादकाः तालाचराःप्रेक्षाकारिविशेषाः एतेषां द्वन्द्वः तत एतेषां यानि प्रकरणानि-प्रक्रियास्तानि च तथा, बहूनिअनेकविधानि महुरस्सरगीयसुस्सराइंतिमधुरस्वाराणां-कलध्वनीनांगाथकानांयानि गीतानिगेयानि सुखराणि-शोभनषड्जादिस्वरविशेषाणि तानि तथा, किंबहुना ?-अन्यानि चउक्तव्यतिरिक्तानिएवमादिकानि-एवंप्रकाराणितपःसंयमब्रह्मचर्यघातोपघातिकानिअनुचरता ब्रह्मचर्यं ननवतानि यानि कामोत्कोचकारीणि श्रमणेन-संयतेन ब्रह्मचारिणेति भावः ‘लब्म'त्ति लभ्यानि उचितानि द्रष्टुं-प्रेक्षितुं न कथयितुं नापि च स्मर्तु जे इति निपातः, निगमयन्नाह-एवं पूर्वरतपूर्वक्रीडितविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविर- तग्रामधर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति४। पंचमगं'ति पञ्चमं भावनावस्तु प्रणीतभोजनवर्जनं, एतदेवाह-आहारः-अशनादिःस एव प्रणीतो-गलत्स्नेहबिन्दुः स च स्निग्धभोजनंचेतिद्वन्द्वः तस्य विवर्जको यः स तथा, संयतःसंयमवान् सुसाधुः-निर्वाणसाधकयोगसाधनपरः व्यपगता-अपगता क्षीरदधिसर्पिर्नवनीततैलगुडखण्डमत्स्यण्डिका यतः सतथा, मत्स्यण्डिका चेह खण्डशर्करा, मधुमद्यमांसखाधकलक्षणाभिर्विकृतिभि; परित्यक्तोयः स तथा, ततः पदद्वयस्य कर्मधारयः, स एवंविधः कृतो-भुक्त आहारो येन स तथा, किमित्याह-न-नैव दर्पणं-दर्पकारकमाहारं भुंजीतेति शेषः, तथा न बहुशो दिनमध्ये न बहुकृत्व इत्यर्थः, 'न निइगंति न नैत्यिकं प्रतिदिनमितियावत् न शाकसूपाधिकं-शालनकदालप्रचुरमित्यर्थः 'न खद्धं'नप्रभूतं, यत आह॥१॥ “जहा दवग्गी पउरिंधणे वणे, समारुओ नो वसमं उवेति । एवेंदियग्गीवि पकामभोइणो, न बंभयारिस्स हियाय कस्सइ ॥"त्ति किंबहुना?,तथा तेनप्रकारेण हितमिताहारित्वादिना भोक्तव्यं यथा 'से' तस्यब्रह्मचारिणो यात्रा-संयमयात्रा सैव यात्रामात्रं तस्मै यात्रामात्राय भवति, आह च॥१॥ “जह अब्भंगण १ लेवो २ सगडक्खवणाण जत्तिओ होइ। इय संजमभरवहणट्ठायाए साहूण आहारो॥" नच-नैवभवति विभ्रमो-धातूपचयेन मोहोदयान्मनसोधर्मं प्रत्यस्थिरत्वंभ्रंशनंवा-चलनं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548