Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
५०१
द्वार-२, अध्ययनं-४, पापहेतुत्वादिति, एवं स्त्रीरूपविरतिसमितियोगेन भावितो भवत्यन्तसत्मेत्यादि निगमनवाक्यं व्यक्तमेवेत्ति ३।
'चउत्थं तिचतुर्थंभावनावस्तुयत्कामोदयकारिवस्तुदर्शनभणनस्मरणवर्जनं, तचैवं-पूर्वरतं गृहस्थावस्थाभाविनी कामरतिः पूर्वक्रीडितं-गृहस्थावस्थाश्रयं द्यूतादिक्रीडनं तथा पूर्वेपूर्वकालभाविनः सग्रन्थाः-श्वशुरकुलसम्बन्धसम्बद्धाः शालकशालिकादयः ग्रन्थाश्चशालकादिसम्बद्धास्तद्मास्तित्पुत्रादयः संश्रुताश्चदर्शनभाषणादिभिः परिचिता येते तथा तत एतेषां द्वन्द्वस्तत एते न श्रमणेन लभ्याः द्रुष्टुं न कथयितुंनापि च स्मर्तुमिति सम्बन्धः,
-तथा जेते'त्ति येएते वक्ष्यमाणाः, केष्वित्याह-'आवाहविवाहचोलएसुय'त्तिआवाहोवध्वा वरगृहानयनं विवाह:-पाणिग्रहणं चोलके त्तिविहिणाचूलाकम्मंबालाणंचोलयं नाम'त्ति वचनाच्चोलकं-बालचूडाकर्मशिखाधारणमित्यर्थः, ततस्तेषु, चशब्दः पूर्ववाक्यापेक्षयासमुच्चयार्थः, तिथिषुमदनत्रयोदशीप्रभृतिषु यज्ञेषु-नागादिपूजासु उत्सवेषुच-इन्द्रोत्सवादिषुये स्त्रीभिः सार्द्ध शयनसम्प्रयोगास्ते न लभ्या द्रष्टुमिति योगः, किंभूताभिः ? -श्रृङ्गारागारचारुवेषाभिःश्रृङ्गाररसागारभूताभिः शोभनने पथ्याभिश्चेत्यर्थः स्त्रीभिरिति गम्यते, किंभूताभिः ?हावभावप्रललितविक्षेपविलासशालिनीभिः, तत्र हावादिलक्षणं॥१॥
“हावो मुखविकारः स्यात्, भावः स्याच्चित्तसंभवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूयुगान्तयोः॥"
-अथवा विलासलक्षणमिदम्॥१॥ "स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव ।
उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥"
-प्रललितं-ललतमेव, तल्लक्षणं चेदं॥१॥ "हस्तपादाङ्गविन्यासो, भ्रूनेत्रोष्टप्रयोजितः ।
सुकुमारो विधानेन, ललितं तत्प्रकीर्तितम् ॥"
-विक्षेपलक्षणं त्विदम्"अप्रयत्नेन रचितो, धम्मिल्लः श्लथबन्धनः।
एकांशदेशधरणैस्ताम्बूललवलाञ्छनः॥ ॥२॥ ललाटे कान्तलिखितां, विषमां पत्रलेखिकाम् ।
असमञ्जसविन्यस्तमञ्जनं नयनाब्जयोः॥२॥ ॥३॥ तथाऽनादरबद्धत्वात्, ग्रन्थिर्जघनवाससः।
वसुधालम्बितप्रान्तः, स्कन्धात् स्तं तथांशुकम् ॥ ॥४॥ जघने हारविन्यासो, रसनायास्तथोरसि ।
इत्यवज्ञाकृतं यत् स्यादज्ञानादिव मण्डनम्॥
वितनोति परां शोभां, स विक्षेप इति स्मृतः॥" एभिः याः शालन्ते-शोभन्ते तास्तथा ताभिछ,अनुकूलं-अप्रतिकूलं प्रेम-प्रीतिर्यासांता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548