Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं - २, अध्ययनं ४,
४९९
केवलमुक्तरूपा वर्जनीयाः अन्ये चैवमादयः अवकाशा-आश्रया वर्जनीया इति, किं बहुना ? - ' जत्थे' त्यादि उत्तरत्र वीप्साप्रयोगादिह वीप्सा ६श्या ततो यत्र यत्र जायते मनोविभ्रमो वा चित्तभ्रान्तिः ब्रह्मचर्यमनुपालयामि नवेत्येवंरूपं श्रृङ्गाररसप्रभवं मनसोऽस्थिरत्वं, आह च - "यत् चित्तवृत्तेरनवस्थित्वं श्रृङ्गारजं विभ्रम उच्यतेऽसौ ।”
भङ्गो वा ब्रह्मव्रतस्य सर्वभङ्गं इत्यर्थः, श्रंशना वा - देशतो भङ्गः आर्त्त - इष्टविषयसंयोगाभिलाषरूपं रौद्रं वा भवेद् ध्यानं तदुपायभूतहिंसानृतादत्तग्रहणानुबन्धरूपं तत्तदनायतमिति योगः वर्जयेत्, कोऽसावित्याह-अवद्यभीरुः - पापभीरुः वज्यभीरुर्वा वज्यत इति, किंभूतोऽवद्यभीरुः अन्ते - इन्द्रियाननुकूले प्रान्ते तत्रैव प्रकृष्टतरे आश्रये वस्तुं शीलमस्त्येतन्ताप्रान्तवासी, निगमयन्नाह-एवं- अनन्तरोक्तन्यायेन असंसक्तः - स्त्रीभिरसम्बद्धो वासो - निवासो यस्याः सा तथाविधा या वसतिः-आश्रयस्तद्विषयो यः समितियोगः - सम्प्रवृत्तिसम्बन्धः स तथा तेन भावितो भवन्त्यन्तरात्मा, किंविधः - आरतं - अभिविधिना आसक्तं ब्रह्मचर्ये मनो यस्य स आरतमनाः विरतो - निवृत्तो ग्रामस्य- इन्द्रियवर्गस्य धर्मो-लोलुपतया तद्विषयग्रहण स्वभावो यस्य स तथा ततः पदद्वयस्य कर्मधारयः, अत एवाए जितेन्द्रियः ब्रह्मचर्यगुप्त इति १ ॥
'बीइयं 'ति द्वितीयं भावनावस्तु, किं तदित्याह - नारीजनस्य मध्ये - स्त्रीपर्षदोऽन्तः 'न'नैव कथयितव्या, केत्याह - कथावचनप्रबन्धरूपा विचित्रा - विविधा विविक्ता वा - ज्ञानोपष्टम्भादिकारण वर्जा की शीत्याह- 'विब्बोकविलाससम्प्रयुक्ता' तत्र विब्बोकलक्षणं इदं"इष्टानामर्थानां प्राप्तवभिमानगर्वसम्भूतः । स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः ।।"
-
119 11
- विलासलक्षणं पुनरिदं“स्थानासनगमनानां हस्तभ्रूनेत्रकर्म्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥”
अन्ये त्वाहुः- “विलासो नेत्रजो ज्ञेयः" इति, तथा हासः - प्रहसनिकाभिधानो रसविशेषः श्रृङ्गारोऽपि रसविशेष एव, तयोश्च स्वरूपमिदं
|| 9 ||
119 11
119 11
“हास्यो हासप्रकृतिर्हासो विकृताङ्गवेषचेष्टाभ्यः । भवति परस्थाभ्यः स च भूम्ना स्त्रीनीचबालगतः ॥” (तथा) “व्यवहारः पुंनार्योरन्योऽन्यं रक्तयो रतिप्रकृतिः । श्रृङ्गारः स द्वेधा सम्भोगो विप्रलम्भश्च ॥”
एतप्रधाना या लौकिकीअसंविग्नलोकसम्भन्धिनी कथा - चचनरचना सा तथा सा वा मोहजननी - मोहोदीरिका वाशब्दो विकल्पार्थः, तथा न-नैव आवाहः - अभिनवपरिणीतस्य वधूवरस्यानयनं विवाहश्च - पाणिग्रहणं तत्प्रधानां या वरकथा परणेतृकथा आवाहविवाहवरा वा या कथा सा तथा साऽपि न कथयितव्येति प्रक्रमः, स्त्रीणां वा सुभगादुर्भगकथा सा, साच सुभगादुर्भगा वा ईशी वा सुभगा दुर्भगा वा भवतीत्येवंरूपा न कथयितव्येति प्रक्रमः, चतुःषष्टिश्च महिलागुणा; आलिङ्गनादीनामष्टानां कामकर्म्मणा प्रत्येकमष्टभेदत्वेन चतुःषष्टिर्महिलागुणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548