Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 490
________________ द्वार-२, अध्ययन-३, ४८७ पालनं स एवार्थस्तद्भावस्तत्ता तस्यैव प्रवचनं-शासनमित्यादि वक्तव्यं यावत् 'परिरक्षण ट्ठयाए'त्ति 'पढमंतिप्रथमं भावनावस्तु विविक्तवसतिवासो नाम, तत्राह-देवकुलं-प्रतीतं सभामहाजनस्थानंप्रपा-जलदानस्थानं आवसथः-परिव्राजकस्थानं वृक्षमूलं प्रतीतंआरामो-माधवील ताद्युपतो दम्पतिरमणाश्रयो वनविशेषः कन्दरा-दरी आकरो-लोहाद्युत्पत्तिस्थानं गिरिगुहा-प्रतीता कर्मअन्तर्यत्र सुधादि परिकर्म्यते उद्यानं-पुष्पादिमवृक्षसङ्कुलमुत्सवादौ बहुजनभोग्यं यानशाला-रथादिगृहं कुपितशाला-तूल्यादिगृहोपस्करशाला मण्डपो-यज्ञादिमण्डपः शून्यगृहं श्मशानं च प्रतीतं लयनं-शैलगृहं आपणः-पण्यस्थानं एतेषां समाहारद्वन्द्वस्ततस्तत्र अन्यस्मिंश्चैवमादिके-एवंप्रकारे उपाश्रये भवति विहर्त्तव्यमिति सम्बन्धः, किंभूते? -दकं-उदकं मृत्तिका-पृथिवीकायः बीजानि-शाल्यादीनि हरितं-दूर्वादिवनस्पतिस्त्रसप्राणा-द्वीन्द्रियादयः तैरसंसक्तः-असंयुक्तो यः स तथा तत्र, यथाकृते--गृहस्थेन स्वार्थं निर्वर्तिते ‘फासुए'त्ति पूर्वोक्तगुणयोगादेव पासुके-निर्जीवे विविक्ते-स्त्र्यादिदोषरहिते अत एव प्रशस्तेउपाश्रये वसतो भवति विहर्त्तव्यं-आसितव्यं,यादशेपुनर्नासितव्यंतथाऽसावुच्यते-'आहाकम्मबहुलेय'त्तिआधया साधूनां मनस्याधानेन साधूनाश्रित्येत्यर्थः यत्कर्म-पृथिव्याघारम्भक्रिया तदाधाकर्म, आह च॥१॥ “हिययंमि समाहेउं एगमणेगं च गाहगंजंतु। वहणं करेइ दाया कायाण तमाहकमंतु॥" तेन बहुलः-प्रचुरस्तद्वा बहुलं यत्रसतथा, 'जे से'त्तिय एवंविध; स वर्जयितव्य एवोपाश्रय इति सम्बन्धः, अनेन मूलगुणाशुद्धस्य परिहार उपदिष्टः, तथा आसिय'त्तिआसिक्तं-आसेचनमीषदुदकच्छट्टक इत्यर्थः ‘संमज्जिय'त्ति सम्मार्जनं-शलाकाहस्तेन कचवरशोधनं उत्सिक्तं-अत्यर्थं जलाभिषेचनं 'सोहिय'त्ति शोभनं चन्दनमालाचतुष्कपूरणादिना शोभाकरणं 'छायण'त्ति छादनं-दर्भादिपटलकरणं 'धूमण'त्ति सेटिकया धवलनं 'लिंपणं ति छगणादिना भूमेः प्रथमतो लेपनं 'अनुलिंपणं ति सकृल्लिप्ताया भूमेः पुनर्लेपनं ‘जलणं'तिशोत्यापनोदाय वैश्वानरस्य ज्वलनं शोधनार्थंवा प्रकाशकरणायवा दीपप्रबोधनं भंडचालण'त्तिभाण्डादीनां-पीठरकादीनांपण्यादीनां वातत्र गृहस्थस्थापितानांसाध्वर्थंचालनं-स्थानान्तरस्थापनमेतेषां समाहारद्वन्द्वः विभक्तिलोपश्च दृश्यः , तत आसिक्तादिरूपः अन्तर्बहिश्च-उपाश्रयस्य मध्ये अमध्येच असंयमो-जीवविराधना यत्र-यस्मिन्नुपाश्रये वर्तते-भवति संयतानां-साधूनामर्थाय-हेतवे ‘वजेयव्यो हुत्ति वर्जितव्य एव उपाश्रयो-वसतिः स तादृशः सूत्रप्रतिकुष्ट:-आगमनिषिद्धः, प्रथमभावनां निगमयन्नाहएवमुक्तेनानुष्ठानप्रकरेण विविक्तो-लोकद्वयाश्रितदोषवर्जितो विविक्तानां वा-निर्दोषाणां वासो-निवासो यस्यां सा विविक्तावासा सा चासौ वसतिश्च विविक्तवासवसतिस्तद्विषया या समितिः-सम्यक्प्रवृत्तिस्तया यो योगः-सम्बन्धस्तेन भावितो भवत्यन्तरात्मा, किंविध इत्याह-नित्यं सदाऽधिक्रियते-अधिकारीक्रियतेदुर्गतावात्मा येन तदधिकरणं-दुरनुष्ठानं तस्य यत्करणं कारापणं च तदेव पापकर्म-पापोपादनक्रिया तयोर्विरतो यःस तथा, दत्तोऽनुज्ञातश्च योऽवग्रहः-अवग्रहणीयं वस्तु तत्र रुचिर्यस्य स तथेति १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548