Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 499
________________ ४९६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ हण गायकम्मपरिमद्दणाणुलेवणचुन्नवासधूवणसरीरपरिमंडणबाउसिकहसियभणियनट्टगीयवाइयनड नट्टकजल्लमल्लपेच्छणवेलंबक जाणि य सिंगारागाराणि य अन्नाणि य एवमादियाणितवसंजमबंभचेरघातोवघातियाइंअणुचरमाणेणंबंभचेरंवज्जेयव्वाइंसव्वकालं, भावेयव्वोभवइ य अंतरप्पा इमेहिं तवनियमसीलजोगेहिं निच्चकालं, किंते? ___ अण्हाणकअदंतधावणसेयमलजल्लधारणं मूणवयकेसलोए य खमदमअचेलगखुप्पिवासलाघव सीतोसिणकट्ठसेजाभूमिनिसेजापरघरपवेसलद्धावलद्धमाणाव माणनिंदणदंसमसगफासनियमतवगुणविणयमादिएहिं जहा से थिरतरकं होइ बंभचेरं इमं च अबंभचेरविरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं पेचाभाविकंआगमेसिभदं सुद्धं नेयाउयं अकुडिलं मनुत्तरं सव्वदुक्खपावाण विउसवणं, ___-तस्स इमा पंच भावनाओ चउत्थयस्स होति अबंभचेरवेरमणपरिरक्खणट्टयाए, पढमं सयणासणघरदुवारअंगणआगासगवक्खसालअभिलोयणपच्छवत्थुकपसाहणकण्हाणिकावकासा अवकासा जे य वेसियाणं अच्छंति य जत्थ इथिकाओ अभिक्खणं मोहदोसरतिरागवड्डणीओ कहिति य कहाओ वहुविहाओ तेऽविहु वजणिज्जा इत्थिसंसत्तसंकिलिट्ठा अन्नेविय एवमादी अवकासाते हुवजणिज्जाजतअथ ममोविब्भमो वा भंगो वा भंसगो वा अट्ट रुदं च हुज्जा झाणंततं वजेज वजभीरू अणायताणंअंतपंतवासी एवमसंपत्तवासवसहीसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते । बितियं नारीजणस्समझे न कहेयव्वा कहा विचित्ताविव्वोयविलाससंपउत्ताहाससिंगारलोइयकहब्ब मोहजननी न आवाहविवाहवरकहाविव इत्थीणं वा सुभगदुभगकहा चउसद्धिं च महिलागुणा न वन्नदेसजातिकुलरूवनामनेवत्थपरिजणकह इत्थियाणं अन्नावि य एवमादियाओ कहाओ सिंगारकलुणाओ तवसंजमबंभचेरघातोवघातियाओ अनुचरमानणं बंभचेरं न कहेयव्वा नसुणेयव्वा न चिंतेयव्वा, एवं इत्थीकहविरतिसमितिजोगेणंभावितो भवति अंतरप्पा आरतमनविरयगामधम्मे जितिंदिए बंभचेरगुत्ते २ । ततीयं नारीण हसितभणितं चेट्ठियविप्पेक्खितगइविलासकीलियं विब्बोतियनगीतवातियसरीसंठाणवन्नकरचरणनयणलावन्नरूवजोव्वणपयोहराधरवत्थालंकारभूसणाणिय गुज्झोवकासियाइं अन्नाणियएवमादियाइंतवसंजमबंभचेरघातोवघातियाइं अनुचरमाणेणंबंभचेरं नचक्खुसानमनसान वयसा पत्थेयव्वाइंपावकम्माइंएवंइत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते ३। चउत्थं पुव्वरयपुव्वकीलियपुव्वसंगंथगंथसंथुया जे ते आवाहविवाहचोल्लेकेसुयतिथिसु जन्नेसु उस्सवेसु य सिंगारागारचारुवेसाहिं हावभावपललियविक्खेवविलाससालिणीहिं अनुकूलपेम्मिकाहिं सद्धिं अनुभूया सयणसंपओगा उदुसुहवरकुसुमसुरभिचंदणसुगंधिवरवासधूवसुहफरिसवत्थभूसणगुणोववेया रमणिज्जाउज्जगेयपउरनडनट्टकजल्लमल्लमुट्ठिकवेलंबगकहगंपवगलासगआइक्खगलंखमंखतूणइल्लतुंबवीणियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सराइंअन्नाणिय एवमादियाणि तवसंजमबंभचेरघातोवघातियाइं अनुचरमाणेणं बंभचेरं न तातिं समणेण लब्धा दटुं न कहेउं नवि सुमरिउं जे, एवं पुव्वरयपुव्वकीलियविरति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548