Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-२, अध्ययनं-४,
४९५ यावज्जीवतयावाआजन्मेत्यर्थः, एतदेवाह-यावत्श्वेतास्थिसंयत इति, श्वेतास्थिताचसाधोप॑तस्य क्षीणमांसादिभावे सतीति, इतिशब्दो विवक्षितवाक्यार्थसमाप्तौ, भङ्गयन्तरेण ब्रह्मचर्य व्रतं स्तोतुं प्रस्तावयति-'एवं वक्ष्यमाणेन वचनेन भणितंव्रतं-ब्रह्मलक्षणंभगवता श्रीमहावीरेण 'तंचइमंत्ति तच्चेदं वचनं पद्यत्रयप्रभृतिकंमू. (४०) पंचमहब्वयसुव्वयमूलं, समणमनाइलसाहुसुचिन्न ।
वेरविरामणपञ्जवसाणं, सव्वसमुद्दमहोदधितित्थं ।। वृ. 'पञ्चमहव्वयसुव्वयमूलं पञ्चमहाव्रतनामकानियानि सुव्रतानितेषांमूलमिव मूलं यत् अथवापञ्चमहाव्रताः-साधवस्तेषांसम्बन्धिनांशोभमनियमानांमूलंयत्अथवापञ्चानांमहाव्रतानां सुव्रतानां च-अणुव्रतानां मूलं यत्तत्तथा, अथवा हे पञ्चमहाव्रतसुव्रत ! मूलमिदं ब्रह्मचर्यमिति प्रकृतं, 'समणमणाइलसाहुसुचिण्णं' 'समणं'ति सभावं यथा भवतीत्येवं अनाविलैः-अकलुषैः शुद्धस्वभावैः साधुभिः-यतिभिः सुष्ठु चरितं-आसेवितं यत्तत्तथा,
'वेरविरमणपज्जवलसाणं' वैरस्य-परस्परानुशयस्यविरमणं-विरामकरणमुपशमनयन० निवर्त्तनंपर्यवसानं-निष्ठाफलंयस्य तत्तथा, 'सव्वसमुद्दमहोदहितित्थं सर्वेभ्यःसमुद्रेभ्यः सकाशात् महानुदधि;-स्वयंभूरमण इत्यर्थः तद्वद्यहुन्निस्तरत्वेन तत्सर्वसमुद्रमहोदधिस्तथा तीर्थमिव तीर्थं पवित्रताहेतुर्यत्र तत्तथा, अथवा सर्वसमुद्रमहोदधिः-संसारोऽतिदुस्तरत्वात्तन्निस्तरणे तीर्थमिव-तरणोपाय इव तत्तथेति वृत्तार्थः॥ मू. (४१) तित्थकरेहि सुदेसियमग्गं, नरयतिरिच्छविवज्जियमग्गं ।
सव्वपवित्तिसुनिम्मियसारं, सिद्धिविमाणअवंगुयदारं ॥ वृ.तित्थयरेहि सुदेसियमग्गं तितीर्थकरैः-जिनैः सुदेशितमार्ग-सुष्ठुदर्शितगुप्तयादितत्पालनोपायं, निरयतिरिच्छविवज्जियमग्गं' नरकतिरश्चांसम्बन्धी विवर्जितो-निषिद्धो मार्गो-गतिर्येन तत्तथा, 'सव्वपवित्तसुनिम्मियसारसर्वपवित्राणि-समस्तपावनानि सुनिर्मितानि-सुष्ठुविहितानि साराणि-प्रधानानियेन तत्तथा, 'सिद्धिविमाणअवंगुयदारं सिद्धेर्मिमानानांचाप्रवृत्तं-अपगतावरणीकृतमुद्घाटितमित्यर्थो द्वारं-प्रवेशमुखं येन तत्तथेति वृत्तार्थः॥ मू. (४२) देवनरिंदनमंसियपूर्य, सव्वजगुत्तममंगलमग्गं ।
दुद्धरिसं गुणनायकमेक्कं, मोक्खपहस्स वडिंसकभूयं ॥ वृ. 'देवनरिंदमंसियपूर्य' देवानांनराणांचेन्दैनमस्यिता-नमस्कृता येतेषांपूज्यं-अर्चनीयं यत्तत्तथा, 'सव्वजगुत्तममंगलमग्गं' सर्व जगदुत्तमानां मङ्गलानां मार्गः-उपायोऽयं वा-प्रधानं यत्तत्तथा, 'दुद्धरिसं गुणनायकमेक्कं' दुर्द्धर्षं-अनभिभवनीयं गुणान्नयति-प्रापयतीति गुणनायकमेकं-अद्वितीयमसदृशं, 'मोक्खपहस्सऽवडिंसगभूअं' मोक्षपथस्यसम्यग्दर्शनादेरवतंसकभूतं-शेखरकल्पं प्रधानमित्यर्थः इति दोधकार्थः॥
मू. (४३) जेण सुद्धचरिएण भवइ सुबंभणो सुसमणो सुसाहू सइसी समुणी ससंजए स एव भिक्खू जो सुद्धं चरति बंभचेरं, इमं च रतिरागदोसमोहपवड्डणकरं किंमज्झपमायदोसपासत्थसीलकरणं अब्भगणाणि य तेल्लमजणाणि य अभिक्खणं कस्सीसकरचरणवदनधोवणसंबा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548