Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
४९२
तं करोतीत्यवं शीलं यत्तत्तथा,
मकारस्त्विह पाठे आगमिकः, पाठान्तरे सिद्धिगतिनिलयं शाश्वतहेतुत्वात् शाश्वतं अव्याबाधहेतुत्वादव्याबाधं अपुनर्भवहेतुत्वादपुनर्भवं अत एव प्रशस्तं सौम्य च सुखेहेतुत्वाच्छिवहेतुत्वाच्च सुखशिवं अचलनहेतुत्वादचलनं अक्षयकरणादक्षयकरणं ब्रह्मचर्यमिति प्रक्रमः, यतिवरैः – मुनिप्रधानैः संरक्षितं पालितं यत्तत्तथा, सुचरितं शोभनं शोभनानुष्ठानं, सुचरितत्त्वेऽपि नाविशेषेणोपदिष्टं मुनिभिरिति दर्शयन्नाह - सुसाधितं - सुष्ठु प्रतिपादितं, 'नवरि'त्ति केवलं मुनिवरैः - महर्षिभिः महापुरुषाश्च ते जात्याद्युत्तमाः धीराणां मध्ये सूराश्च - अत्यन्त साहसधनाः ते च ते धार्मिका धृतिमन्तश्चेति कर्मधारयः अतस्तेषामेव, चशब्दस्यावधारणार्थत्वात्, सदा विशुद्धं - निर्दोषं अथवा सदापि सर्वदैव कुमाराद्यवस्थासु सर्वास्वपीत्यर्थः शुद्धं निर्दोषं, अनेन चैतदापास्तं यदुत
119 11
119 11
प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/३९
"अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चाद्धर्मं चरिष्यसि ॥” - इति, अत एवोच्यते
119 ||
Jain Education International
"अनेकानि सहस्राणि, कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ॥”
भव्यं-योग्यं कल्याणमित्यर्थः, तथा भव्यजनानुचरितं निःशङ्कितं - अशङ्कनीयं ब्रह्मचारी हि जनानां विषयनिःस्पृहत्वादशङ्कनीयो भवति, तथा निर्भयं ब्रह्मचारी हि अशङ्कनीयत्वान्निर्भयो भवति, निस्तुषमिवल निस्तुषं विशुद्धतन्दुलकल्पं निरायासं-न खेदकारणं निरुपलेपं - स्नेहवर्जितं तथा निवृत्तेः - चित्तस्वास्थ्यस्य गृहमिव गृहं यत्तत्तथा, आह च
119 11
"कवयामः कवनु तिष्ठामः, किं कुर्मः किन्न कुर्महे ।
रागिणश्चिन्त्यन्त्येवं, नीरागाः सुखमासते ।।"
नीरागश्च ब्रह्मचारिण एव, तथा नियमेन अवश्यंभावि निष्प्रकम्पं - अविचलं निरतिचारं यत्तत्तथा, व्रतान्तरं हि सापवादमपि स्यात् इदं च निरपवादमेवेत्यर्थः, आह च“नवि किंचि अणुन्नायं पडिसिद्धं वावि जिनवरिंदेहिं । मोतुं मेहुणभावं न तं विणा रागदोसेहिं ।।"
119 11
ततः पदद्वयस्य कर्मधारये निवृत्तिगृहनियमनिष्प्रकम्पमिति भवति, तपः संयमयोर्मूलदलिकं - मूलदलं आदिभूतद्रव्यं तस्य 'नेमं; 'ति निभं - सध्शं यत्तत्तथा, पञ्चानां महाव्रतानां मध्ये सुष्ठु – अत्यन्तं रक्षणं - पालनं यस्य तत्तथा समितिभिः - ईर्यासमित्यादिभिर्गुप्तिभिः मनोगुप्तयादिभिर्वसत्यादिभिर्वा नवभिर्ब्रह्मचर्यगुप्तिभिर्युक्तं गुप्तं वा यत्तत्तथा, ध्यानवरमेव- प्रधानध्यानमेव कपाटं सुकृतं सुविरचितं रश्रणार्थं यस्य अध्यात्मैव च सद्भावनारूढं चित्तमेव 'दिण्णो' त्ति दत्तो ध्यानकपाटध्ढीकरणार्थं परिघः - अर्गला रक्षणार्थं मेव यस्य तत्तथा, सन्नद्ध इव बद्ध इव ओच्छाइयत्ति-आच्छादित इव निरुद्ध इत्यर्थः दुर्गतिपथो दुर्गतिमार्गो येन तत्तथा सुगतिपथस्य देशकं - दर्शकं यत्तत्तथा तच्च, लोकोत्तमं च व्रतमिदं दुष्करत्वात्, यदाह"देवदानवगंधव्वा जक्खरक्खस्सकिंनरा ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548