Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं - २, अध्ययनं ४,
एक्कमि बंभचेरे जंमि य आराहियंमि आराहियं वयमिणं सव्वं,
सीलं तवो य विनओ य संजमो य खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसे य कित्ती य पच्चओ य, तम्हा निहुएण बंभचेरं चरियव्वं सव्वओ विसुद्धं जावजीवाए जाव सेयट्ठिसंजउत्ति, एवं भणियं वयं भगवया, तं च इमं
वृ. 'जंबू' इत्यादि, तत्र जम्बूरिति आमन्त्रणं 'एत्तोय'त्ति इतश्चादत्तादानविरमणाभिधानसंवरभणनादनन्तरं ‘बंभचेरं 'ति ब्रह्मचर्याभिधानं चतुर्थं संवरद्वारमुच्यते इति शेषः, किंस्वरूपं तदित्याह - उत्तमाः- प्रधाना ये तपःप्रभृतयस्ते तथा, तत्र तपः - अनशनादि नियमाःपिण्डविशुद्धयादयः उत्तरगुणाः ज्ञानं विशेषबोधः दर्शनं - सामान्यबोधः चारित्रं - सावद्ययोगनिवृत्तिलक्षणं सम्यकत्वं - मिथ्यात्वमोहनीय क्षयोपशमादिसमुत्थो जीवपरिणामः विनयःअभ्युत्थानाद्युपचारः तत एतेषां मूलमिव मूलं कारणं यत्तत्तथा, ब्रह्मचर्यवान् हि तपः प्रभृतीनुत्तमान् प्राप्नोति नान्यथा, यदाह
119 11
"जइ ठाणी जइ मोणी जइ झाणी वक्कली तवस्सी वा । पत्यंतो अ अबंभं बंभावि न रोयए मज्झ ॥
॥२॥ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा । आवडियपेल्लियमंतिओवि न कुणइ अकजं ॥”
यमा-अहिंसादयः नियमाः - द्रव्याद्यभिग्रहाः पिण्डविशुद्धयादयो वा ते च ते गुणाना मध्ये प्रधानाश्च तैर्युक्त यत्तत्तथा, 'हिमवन्तमहंततेयमंतं' ति हिमवतः पर्वतविशेष षात् सकाशात् महत्-गुरुकं तेजस्वि-प्रभावत् यथा हि पर्वतानां मध्ये हिमवान् गुरुकः प्रभावांश्च एवं व्रतानामिदमिति भावः, आह च
119 11
"व्रतानां ब्रह्मचर्यं हि निर्दिष्टं गुरुकं व्रतम् । तज्जन्यपुण्यसम्भारसंयोगाद् गुरुरुच्यते ॥” - तच्चान्तरीयैरप्युक्तं -
|| 9 ||
४९१
“एकतश्चतुरो वेदाः, ब्रह्मचर्यं च एकतः । एकतः सर्वपापानि, मद्यं मांसं च एकतः ॥"
प्रशस्तं - प्रशस्यं गम्भीरं - अतुच्छं स्तिमितं- स्थिरं मध्यं - देहिनोऽन्तःकरणं यस्मिन् सति तत्तथा, आर्जवैः–ऋतुतोपेतैः साधुजनैराचरितं -आसेवितं मोक्षस्य च मार्ग इव मार्गे यत्तत्तथा, वाचनान्तरे प्रशस्तैः - प्रशस्यैः गम्भीरैः - अलक्ष्यजनैराचरितं -आसेवितं मोक्षस्य च मार्ग इव मार्गो इव मार्गो यत्तत्तथा, वाचनान्तरे प्रशस्तैः - प्रशस्यैः गम्भीरैः - अलक्ष्यदैन्यादिविकारैः स्तिमितैःकायचापलादिरहितैः मध्यस्थैः - रागद्वेषानाकलितैः आर्जवसाधुजनैराचरितं मोक्षमार्गस्य यत्तत्तथा, तथा विशुद्धा - रागादिदोषरहितत्वेन निर्मला य सिद्धिः - कृतकृत्यता सैव गम्यमानत्वाद् गतिर्विशुद्धसिद्धिगतिः - जीवस्य स्वरूपं सैव निलय इव निलयः स्वरूपैः सर्वसिद्धानां निलयनाद्विशुद्धसिद्धिगतिनिलयः शाश्वतः साद्यपर्यवसितत्वात् अपुनर्भवः ततः पुनर्भवसम्भवाभावात् प्रशस्तः उक्तगुणयोगादेव सौम्यो रागाद्यभावात् सुखः सुखखरूपत्वात् शिवः सकलद्वन्द्ववर्जितत्वात् अक्षयश्च तत्पर्यायणामपि कथंचिदक्षयत्वात् अक्षतो वा पूर्णमासीचन्द्रवत्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548