Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 479
________________ ४७६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३६ जिनादिभिर्यत्तत्तथा, वैमानिकैर्वा साधितं कृतमासेवितं समर्थितं वा यत्तत्तथा, महार्थं - महाप्रयोजनं, एतदेवाह - मन्त्रौषधीविद्यानां साधनमर्थ; -- प्रयोजनं यस्य तद्विना तस्याभावात्तत्तथा, तथा चारणगणानां विद्याचारणादिवृन्दानां श्रमणानां च सिद्धाः विद्या आकाशमनवैक्रियकरणादिप्रयोजना यस्मात्तत्तथा, मनुजगणानांच वन्दनीयं- स्तुत्यं अमरगणानां चार्चनीयं - पूज्यं असुरगणानां च पूजनीयं अनेकपाखण्डिपरिगृहीतं - नानाविधव्रतिभिरङ्गीकृतं यत्तल्लोके सारभूतं गम्भीरतरं महासमुद्रादतिशयेनाक्षोभ्यत्वात् स्थिरतरकं मेरुपर्वतात् अचलितत्वेन सौम्यतरं चन्द्रमण्डलात् अतिशयेन सन्तापोपशमहेतुत्वात् दीप्ततरं सूरमण्डलात् यथावद्वस्तुप्रकाशनात् तेजस्विनां चात्यन्तानभिभवनीयत्वात् विमलतरं शरन्ननभस्तलादतिनिर्दोषत्वात् सुरभितरमिव सुरभितरं गन्धमादनाद्-गजदन्तकगिरिविशेषः सददयानामतीव हृदयावर्जकत्वात् येऽविच लोकेऽपरिशेषा - निः शेषा मन्त्राः - हरिणेगमेषिमन्त्रादयः योगाः - वशीकरणादिप्रयोजनाः द्रव्यसंयोगाः जपाश्च मन्त्रविद्याजपनानि विद्याश्च - प्रज्ञप्तयादिकाः जृम्भकाश्चतिर्यग्लोकवासिनो देवविशेषाः अस्त्राणिच - नाराचादीनि क्षेप्यायुधानि सामान्यानि वा शास्त्राणि च - अर्थशास्त्रादीनि शस्त्राणि वा - खङ्गदीन्य क्षेप्यायुधानि शिक्षाश्च - कलाग्रहणानि आगमाश्चसिद्धान्ताः सर्वाण्यपि तानि सत्ये प्रतिष्ठितानि, असत्यवादिनां न केऽपि मन्त्रादयोऽर्थाः स्वसाध्यसाधकाः प्रायो भवन्तीति भावः, तथा सत्यमपि सद्भूतार्थमात्रतया संयमस्योपरोधकारकंबाधकं किञ्चिद्- अल्पमपि न वक्तव्यं, किंरूपं तदित्याह-हिंसया - जीववधेन सावद्येन च - पापेन आलापादिना सम्प्रयुक्तं यत्तत्तथा, आह च || 9 || "तहेव काणं काणित्ति, पंडगं पंडगत्ति य । वाहियं वा विरोगित्ति तेणं चोरित्ति नो वए ।” भेदः - चारित्रभेदस्तत्कारिका विकथाः - स्त्र्यादिकथाः तत्कारकं यत्तत्तथा, तथा अनर्थवादो - निष्प्रयोजनो जल्पः कलहश्च - कलिस्तत्कारकं यत्तत्तथा, अनार्यं -अनार्यप्रयुक्तं अन्याय्यं च - अन्यायोपेतं अपवादः परदूषणाभिधानं विवादो - विप्रतिपत्तिस्तत्सम्प्रयुक्तं यत्तत्तथा, वेलम्बं-परेषां विडम्बनकारी ओजो - बलं धैर्यं च - धृष्टता ताभ्यां बहुलं - प्रचुरमोजोधैर्यबहुलं निर्लज्जं - अपेतलज्जं लोकगईणीयं निन्द्यं दुष्टं - असम्यगीक्षितं दुः श्रुतं - असम्यगाकर्णितं दर्मुणितं-असम्यग्ज्ञातं आत्मनः स्तवना-स्तुतिः परेषां निन्दा - गर्हा, निन्दामेवाह - 'नसि 'त्ति नासि न भवसि त्वमिति गम्यते मेधावी - अपूर्वश्रुत ध्ष्टग्रहणशक्तियुतः तथा न त्वमसि धन्यो- धनं लब्धा तथा नासि - न भवसि प्रियधर्म्मा-धर्म्मप्रियः तथा न त्वं कुलीनः–कुलजातः तथा नासि-न भवसि दानपतिर्दानदातेत्यर्थः, तथा न त्वमसि सूरःचारभटः तथा न त्वमसि - न भवसि प्रतिरूपो - रपवान् न त्वमसि लष्टः - सौभाग्यवान् न पण्डितोबुद्धिमान् न बहुश्रुतः- आकर्णिताधी तबहुशास्त्रः बहुसुतो वा - बहुपुत्रो बहुशिष्यो वा नापि च 'त्वं तपस्वी - क्षपकः न चापि परलोकविषये निश्चिता - निःसंशया मतिरस्येति परलोकनिश्चितमतिरसि - भवसि सर्वकालं - आजन्मापीति, किं बहुनोक्तेन ?, वर्जनीयवचनविषयमुपदेशसर्वस्वमुच्यते, जातिकुलरूपव्याधिरोगेण चापीति,, इह For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548