Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
४८१
द्वारं-२,
अध्ययनं -२,
रजोहरणस्य कव-ते उपसंहरन्नाह - अन्येषु च एवमादिषु बहुषु कारणशतेष्वित्यादि व्यक्तमेव ३ 'चउत्थ'न्ति चतुर्थं भावनावस्तु यत् 'न भाइयव्वं' ति न भेत्तव्यं न भयं विधेयं इति, यतो भीतं भयार्त्त प्राणिनं खुरिति वाक्यालङ्कारे भयानि - विविधा भीतयः 'अतिंति' त्ति आगच्छंति, किंभूतं भीतं ? - 'लहुयं' ति लघुकं सत्त्वसारवर्जितत्वेन तुच्छं क्रियाविशेषणं वेदं तेन लघुकं शीघ्रं, तथा भीतः अद्वितीयः - सहायो न भवतीत्यर्थः मनुष्यो - नरः, तथा भीतो भूतैर्वा प्रेतैर्गृह्यतेअधिष्ठीयते, तथा भीतोऽन्यमपि भेषयेत्, तथा भीतः तपः प्रधानः संयमः तपः संयमस्तमपि हुरलङ्कारे मुञ्चेत्-त्यजेत् अलीकमपि ब्रूयादिति हृदयं, अहिंसादिरूपत्वात् संयमस्य तथा भीतश्च भरं न निस्तरेत्, तथा सत्पुरुषनिषेवितं च मार्गं-धर्मादिपुरुषार्थोपायं भीतो न समर्थोऽनुचरितुं आसेवितु, यत एवं तस्मात् ‘न भाइयव्वं’ति न भेत्तव्यं 'भयस्स व 'त्ति भयहेतोर्बाह्यात् दुष्टतिर्यङ्गमनुष्यदेवादेः, तथा आत्मोद्भवादपि नेत्याह- 'वाहिस्स व 'त्ति व्याघेः क्रमेण प्राणापहारिणः कुष्ठादेः रोगाद्वाशीघ्रतरप्राणापहारकाच्च ज्वरादे; जराया वा मृत्योर्वा अन्यस्माद्वा तादृशाद्भयोत्पादकत्वेन व्याध्यादिसध्शाद् इष्टवियोगादेकस्मादिति वाचनान्तरे इदमधीतं अन्यस्माद्वा एवमादीति, एतन्निगमयन्नाह - एवं धैर्येण - सत्त्वेन भावितो भवत्यन्तरात्मा - जीवः, किंविधः ? इत्याह'संजए' त्यादि पूर्ववत् ४ ।
'पंचमगं' ति पञ्चमकं भावना वस्त्विति गम्यते, यदुत हास्यं न सेवितव्यं-परिहासो न विधेयः, यतः अलीकानि - सद्भूतार्थनिरूवरूपाणि 'असंतगाई' ति असन्ति असद्भूतार्थानि वचनानीति गम्यते अशोभनानि वा अशान्तानि वा - अनुपशमप्रधानानि 'जल्पन्ति' ब्रुवते 'हासइत्त' त्ति हासवन्तः परिहासकारिणः परिभवकारणं च हास्यं - अपमाननाहेतुरित्यर्थः, परपरिवादः - अन्यदूषणाभिधानं प्रिय इष्टो यत्र तत्तथा तद्विधं च हास्यं, परपीडाकारकं च हास्यमिति व्यक्तं, 'भेयविमुत्तिकारकं च'त्ति भेदः- चारित्रभेदो विमूर्तिश्च- विकृतनयनवदनादित्वेन विकृतशरीराकृतिः तयोः कारकं यत्तत्तथा, तच्च हास्यं, अथवा राजदन्तादिदर्शनाद्विमुक्तेः - मोक्षमार्गस्य भेदकारकमिति वाच्ये भेदविमुक्तिकारकमित्युक्तं, अन्योऽन्यजनितं च- परस्परकृतं च भवेद्धास्यं यतस्ततोऽन्योऽन्यगमनंच-परस्परस्याभिगमनीयं च भवेत् मर्म-प्रच्छन्नापारदार्यादि दुश्चेष्टितं, तथाऽन्योऽन्यगमनं च - परस्पराधिगम्यं च भवेत्कर्म्म- लोकनन्द्यजीवनवृत्तिरूपं 'कन्दप्पाभियोगगमणं च 'त्ति कन्दर्पाश्च० कान्दर्पिका देवविशेषा हास्यकारिणो भाण्डप्राया अभियोग्याश्च-अभियोगार्हा आदेशकारिणो देवाः एतेषु गमनं गमनहेतुर्यत्तत्तथा तच भवेद्धास्यं, अयमभिप्रायोहास्यरतिसाधुश्चारित्रलेशप्रभावाद्देवेषूत्पद्यमानः कान्दर्पिकेषु आभियोगिकेषु चोत्पद्यते न महर्द्धिकेष्विति हास्यमनर्थायेति, आह च
-
119 11 "जो संजओवि एयासु अप्पसत्थासु वट्टइ कहिंचि । वि गच्छनियमा भइओ चरणही णो ||"
‘एयासु’त्ति कन्दर्पादिभावनास्विति, तथा ' आसुरियं किव्विसततं च जणेज्ज हासं 'ति 'अरसुरिय’न्ति असुरभावं ‘किव्विसत्तं' ति चाण्डालप्रायदेवविशेषत्वं वा विकल्पे जनयेत्-प्रापयेत्
7 31
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548