Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं -२, अध्ययनं -२,
विओसमणं,
तस्स इमा पंच भावणाओ बितियस्स वयस्स अलियवणस्स वेरमणपरिरक्खणट्टयाए पढमं सोऊणं संवरट्टं परमट्टं सुट्ठ जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकरं सावज्रं सच्चं च हियं च मियं च गाहनं च सुद्द संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्वं एवं अणुबीतिसमितिजोगेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपुत्रो,
बितियं कोहो न सेवियव्वो, कुद्धो चंडिक्किओ मणूसो अलियं भणेज्ज पिसुणं भणेज्ज फरुसं भणेज अलियं पिसुणं फरुसं भणेज्ज कलहं करेज्जा वेरं करेजा विकहं करेजा कलहं वेरं विकहं सकरेज्जा सच्चं हणेज्ज सीलं हणेज्ज विणयं हणेज्ज सच्चं सीलं विणयं हणेज्ज वेसो हवेज्ज वत्युं भवेज्ज गम्मो भवेज्ज वेसो वत्युं गम्मो भवेज्ज एयं अन्नं च एवमादियं भणेज्ज कोहग्गिसंपलित्तो तम्हा कोहो न सेवियव्वो, एवं खंतीइ भाविओ भवति अंतरुप्पा संजयकरचणनयणवयणो सूरो सच्चज्जवसंपन्नो, ततियं लोभो न सेवियव्वो लुद्धो लोलो भणेज्ज अलियं खेत्तस्स व वत्थुस्स व कतेण १ लुद्धो लोलो भणेज्ज अलियंकित्तीए लोभस्स व कएण २ लुद्धो लोलो भणेज्ज अलियं रिद्धीय व सोक्खस्स व करण ३ लुद्धो लोलो भणेज्ज अलियं भत्तस्स व पाणस्स व कएण ४ लुद्धो लोलो भणेज्ज अलियं पीढस्स व फलगस्स व कएण ५ लुद्धो लोलो भणेज्ज अलियं सेज्जाए व संथारकस्स व कएण ६ लुद्दो लोलो भणेज्ज अलियं वत्थस्स व पत्तस्स व कएण ७ लुद्धो लोलो भमेज्ज अलियं कंबलस्स व पायपुंछणस्स व कएण ८ लुद्धो लोलो भणेज्ज अलियं सीसस्स व सिस्सीणीए व कएण ९ लुद्धो लोलो भणेज्ज अलियं अन्नेसु य एवमादिसु बहुसु कारणसतसु, लुद्धो लोलो भणेज्ज अलियं तम्हा लोभो न सेवियव्वो, एवं मुत्तीय भाविओ भवति अंतरप्पा संजयकरचणनयणवयणो सूरो सच्चजावसंपन्नो,
४७९
चउत्थं न भाइयव्वं भीतं खु भया अइंति लहुयं भीतो अबितिज्जओ मणूसो भीतो भूतेहिं धिप्पइ भीतो अन्नंपिहु भेसेज्जा भीतो तवसंजमंपिहु मुएज्जा भीतो य भरं न नित्थरेज्जा सप्पुरिसनिसेवियं चमग्गं भीतो न समत्थो अनुचरिउं तम्हा न भातियव्वं भयस्स वा वाहिस्स वा रोगस्स वा जराए वा मच्छुस्स वा अन्नरस वा एवमादियस्स एवं धेज्रेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्नो,
पंचमकं हासं न सेवियव्वं अलियाइं असंतकाई जंपंति हासइत्ता परपरिभवकारणं च हासं परपरिवायप्पियं च हासं परपीलाकारगं च हासं भेदविमुत्तिकारकं च हासं अन्नोन्नजणियं च होज्ज हासं अन्नोन्नगमणं च होज मम्मं अन्नोन्नगमणं च बोज्ज कम्मं कंदप्पाभियोगमणं च बहोज्ज हासं आसुरियं किव्विसत्तणं च जणेज्ज हासं तम्हा हासं न सेवियव्वं एवं मोणेण भाविओ भवइ अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्न एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं
इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं निच्चं आभरणंतं च एस जोगो नेयव्वो घितिमया मतिमया अनासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सव्वजिनमणुन्नाओ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548