Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
४५८
प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२५ कर्मोदयसम्पाद्यो जीवपर्यायः पर्यन्तो-विभागो यस्य स तथा तं ‘अनुपरिवर्तन्ते' परिभ्रमन्ति 'संसार' भवमिति॥
मू. (२६) सव्वगई०, वृ. सव्वगई' गाहा, सर्वगतीनां देवादिसम्बन्धिनीनांप्रस्कान्दा-गमनानि सर्वगतिप्रस्कन्दास्तान्करिष्यन्तिअनन्तकान्-अनन्तान्अकृतपुण्याः-अविहिताश्रवनिरोध-लक्षणपवित्रानुष्ठानाः येचनश्रण्वन्तिधर्मं श्रुतरूपंश्रुत्वाचयेप्रमाद्यन्ति-लथयन्ति श्रुतार्थं-संवरात्मकंनानुतिष्ठन्तीत्यर्थः ।।
मू. (२७) अनुसिटुंपि, वृ. 'अनुसिट्टि' गाहा अनुशिष्टमपि-गुरुणोपदिष्टमपि बहुविधं-बहुप्रकारं धर्ममिति सम्बन्धः, पाठान्तरेणअनुशिष्टाः-अनुशासिताः बहुविधंयथा भवति मिथ्यादृष्टयो नरा अबुद्धयो बद्धनिकाचितकर्माणः, तत्रबद्ध-प्रदेशेषुसंश्लेषितं निकाचितं-दृढतरंबद्धं उपशमनादिकरणानामविषयीकृतमिति भावः, श्रृवन्ति केवलमनुवृत्त्यादिना धर्म-श्रुतरूपं न च-न पुनः कुर्वन्ति-अनुतिष्ठन्तीति॥
मू. (२८) किं सक्का० ७. 'किं सक्का' गाहा, किं शक्यं कर्तुं ?, न शक्यमित्यर्थः, जे इति पादपूरणे यत्यस्मानेच्छथ-नेप्सथ औषधं मुधा-प्रत्युपकारानपेक्षतया दीयमानमिति गम्यं, पातुं-आपातुं, किंरूपमषधमित्याह-जिनवचनं गुणमधुरं विरेचनं त्यागकारि सर्वदुःखानाम् ।।
मू. (२९) पंचेव० वृ. पञ्चैव-प्राणातिपाताद्याश्रवद्वाराणि उज्झित्वा-त्यक्त्वा पञ्चैवप्राणातिपातविरमणादिसंवरान् रक्षित्वा-पालयित्वा भावेन–अन्तःकरणवृत्त्या कर्मरजोविप्रमुक्ता इति प्रतीतं, सिद्धानां मध्ये वरा सिद्धिवरा-सकलकर्मक्षयलभ्या भावसिद्धिरित्यर्थः तां अत एव अनुत्तरां-सर्वोत्तमां यान्ति-गच्छन्ति ।।
अध्ययनं– ५ – समाप्तम्
अधर्मद्वारः समाप्तम्: मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणअगसूत्रे अधर्मद्वारस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता।
(संवरद्वारः) -संवर द्वारे-अध्ययनं-१-अहिंसाःवृ. उक्ता आश्रवाः अथ तत्प्रतिपक्षभूतानांसंवराणांप्रथमहिंसालक्षणंसंवरमभिधातुकामस्तत्प्रतावनार्थं शिष्यमामन्त्र्येदमाहमू. (३०) (जंबू!)-एत्तो संवरदाराई पंच वोच्छामि आणुपुब्बीए।
जह भणियाणि भगवया सव्वदुहविमोक्खणट्टाए । वृ. 'जंबु'त्ति हे जम्बू! 'एत्तो' गाहा इतः-आश्रवद्वारभणनान्तरं संवरणं संवरः-कर्मणाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548