Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 469
________________ ४६६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४ प्रशान्तजीविभीः बहिर्वृत्त्यपेक्षया, विविक्तैः - दोषविकलैर्भक्तादिभिर्जीवन्ति ये ते विविक्तजीवनिनस्तैः, अक्षीरमधुसर्पिष्कैः- दुग्धक्षौद्रघृतवर्जकैः 'ठाणाइएहिं 'ति स्थानं - ऊर्ध्वस्थानं निषीदनस्थानं त्वग्वर्त्तनस्थानं तदभिग्रहविशेषेणाददति-विदधति ये ते तथा तै;, 1 एतदेव प्रपञ्चयति- 'प्रतिमास्थायिभिः ' प्रतिमया - कायोत्सर्गेण भिक्षुप्रतिमया वा मासिक्यादिकया तिष्ठन्ति ये ते तथा तैः स्थानमुत्कटुकं येषां ते स्थानोत्कटुकास्तैः वीरासनंभून्यस्तापादस्यसिंगासनोपवेशनमिव तदस्ति येषां ते वीरासनिकास्तैः निषद्यासमपुतोपवेशनादिका तया चरन्तीति नैषधिकास्तैः, दण्डस्येवायत् संस्थानं येषामस्ति ते दण्डातिकास्तैः, लगंड - दुःसंस्थितं काष्ठं तद्वच्छिरःपार्णीनां भूलग्नेन शेरते ये ते लगण्डशायिनस्तैः, उक्तं च"वीरासणं तु सीहासणे व्व जह मुक्कजाणुग निविट्ठो । 119 11 दंडगलगंडउवमा आयत कुजे य दोपहंपि ।। " एक एव पार्श्वो भूम्या सम्बध्यते येषां न द्वितीयेन पार्श्वेन भवन्तीत्येकपार्श्विकास्तैः, आतापनैः - आतापनाकारिभिरिति, आतापना च त्रिविधा, यत आह 119 11 “आयावणा उतिविहा उक्कोसा मज्झिमा जहन्ना य । उक्साउ निवन्ना निसन्न मज्झा ठिय जहन्ना ।।" अप्रावृत्तैः प्रावरणवर्जितैः 'अनिड्डुभएहिं 'ति अनिष्ठीवकैर्मुखश्लेष्मणोऽपरिष्ठापकैः 'अकण्डूयकैः' अकण्डूयनकारकैः 'धूतकेशश्मश्रुरोमनखैः' धूताः - संस्कारापेक्षया त्यक्ताः केशाःशिरोजाः श्मश्रूणि - कूर्चाः केशाः रोमाणि - कक्षादिलोमानि नखाश्च प्रसिद्धा यैस्ते तथा तैः सर्वगात्रप्रतिकर्मविप्रमुक्तैः अभ्यङ्गादिवर्जनात् 'समणुचिन्न' त्ति समनुचार्णा आसेवितेत्यर्थः, तथा श्रुतधराःसूत्रधराः विदितोऽर्थकायः - अर्थराशिः श्रुताभिधयो यया सा तथा सा विदितार्थकाया बुद्धिः मतिर्येषां ते तथा ततः कर्मधारयः श्रुतधरविदितार्थकायबुद्धयस्तै समनुपालितेति सम्बन्धः, तथा धीरा-स्थिरा अक्षोभा वा मतिः - अवग्रहादिका बुद्धिश्चा-उत्पत्तित्यादिका येषां ते तथा, ते च ये ते इत्युद्देशः, आशीर्विषा - नागास्ते च ते उग्रतेजसश्च - तीव्रप्रभावास्तीव्रविषा इत्यर्थः तत्कल्पाःतत्सदृशाः शापेनोपघातकारित्वात्, तथा निश्चयो - वस्तुनिर्णय व्यवसायः - पुरुषकारस्तयोः पर्याप्तयोः - परिपूर्णयोः कृता - विहिता मतिः - बुद्धिर्यैस्ते तथा, पाठान्तरेण निश्चयव्यवसायौ विनीतौ - आत्मानि प्रापितो यैः पर्याप्ता च कृता मतिर्यैस्ते तथा नित्यं सदा स्वाध्यायोवाचनादिध्यानं च-चित्तनिरोधरूपं येषां ते तथा, ध्यानविशेषोपदर्शनार्थमाह- अनुबद्धं - सत्तं धर्म्मध्यानं - आज्ञाविचयादिलक्षणं येषां तेऽनुबद्धधर्म्मध्यानाः ततः कर्म्मधारयः, पञ्चमहाव्रतरूपं यच्चरित्रं तेन युक्ता ये ते तथा, समिताः सम्यक्प्रवृत्ताः समितिषश्वीर्यासमित्यादिषु शमितपापाः- क्षपितकिल्बिषाः षड्विधजगद्वत्सलाः - षड्जीवनिकायहिताः 'निच्चमप्पमत्ता' इति कण्ठ्यं 'एएहि अ'त्ति ये ते पूर्वोक्तगुणा एतैश्चान्येश्चानुकूललक्षणैर्गुणवद्मिर्याऽसावनुपालिता भवगती अहिंसा प्रथमं संवरद्वारमिति हृदयं । अथाहिंसापालनोद्यतस्य यद्विधेयं तदुच्यते - 'इमं चे 'त्यादि, अयं च वक्ष्यमाणविशेषण उञ्छो गवेषणीय इति सम्बन्धः, किमर्थमत आह- पृथिव्युदकाग्निमारुततरुगणत्रसस्थावरसर्वभूतेषु विषये या संयमदया-संयमात्मिका घृणा न तु मिथ्याध्शामिव बन्धात्मिका तदर्थं - तद्धेतोः शुद्धः For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548