Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 474
________________ द्वार-२, अध्ययनं-१, ४७१ मनःसमितियोगेन-चित्तसत्प्रवृत्तिलक्षणव्यापारेण भावितो-वासितो भवन्त्यपन्तरात्मा-जीवः, किंविधइत्याह-अशबलासङ्किलष्टनव्रणचारित्रभावनाकःअशबलासङ्किलष्टनिव्रणचारित्रभावनया वा अहिंसकः संयतः सुसाधुरिति प्राग्वत्। ___'तइयं च' त्ति तृतीयं पुनर्भावनास्तु वचनसमितिः यत्र वाचा पापं न भणितव्यमिति, एतदेवाह-'वईए पावियाए' इति काक्वाऽध्येतव्यं, एतदव्याख्यानं च प्राग्वत्। चतुर्थंभावनावस्तुआहारसमितिरिति, तामेवाह-‘आहारएसणाए सुद्धंउंछंगवेसियव्वं'ति व्यक्तं, इदमेव भावयितुमाह-अज्ञातः-श्रीमप्रव्रजितादित्वेन दायकजनेनावगतः अकथितः स्वयमेव यथा ऽहं श्रीमत्यप्रवजितादिरिति अशिष्टः-अप्रतिपादितः परेण वाचनान्तरे 'अन्नाए अगढिए अदु?'त्ति दृश्यते 'अद्दीणे'त्यादि तु पूर्ववत्, भिक्षुः-भिक्षैषणया युक्तः ‘समुदाणेऊणत्ति अटित्वा भिक्षाचर्यां-गोचरं उञ्छमिवोञ्छंअल्पाल्पं गृहीतं भैक्ष्यं गृहीत्वा आगतो गुरुजनस्य पार्श्व-समीपं गमनागमनातितचाराणा प्रतिक्रमणेन ईर्यापथिकादण्डकेनेत्यर्थः प्रतिक्रान्तं येन स कतथा 'आलोयणदायणं च'त्ति आलोचनं-यथागृहीतभक्तपाननिवेदनं तयोरेवोपदर्शनं च 'दाउण'त्ति कृत्वा ‘दाउण'त्ति कृत्वा 'गुरुजणस्स'त्ति गुरोर्गुरुसन्दिष्टस्य वा वृषभस्य 'जहोवएसंति उपदेशानतिक्रमेण निरतिचारं च-दोषवर्जनेन अप्रमत्तः पुनरपि च अनेषणायाः-अपरित्रातानालोचितदोषरूपायाः प्रयतोयत्नावान्प्रतिक्रम्य कायोत्सर्गकरणेनेति भावः प्रशान्तः-उपशान्तोऽनुत्सुकः आसीन-उपविष्टः स एव विशेष्यते-सुखनिष्ण्णः -अनाबाधवृत्त्योपविष्टः, ततः पदद्वयस्य कर्मधारयः, मुहूर्त्तमात्रं च कालं ध्यानेन-धर्मादिना शुभयोगेन-संयमव्यापारेण गुरुविनयकरणादिना ज्ञानेनग्रन्थानुप्रेक्षणरूपेण स्वाध्यायेन च-अधीतगुणनरूपेण गोपितं-विषयान्तरगमने निरुद्धं मनो येन स तथा अत एव धर्मे-श्रुतचारित्ररूपे मनो यस्य स तथा अत एव अविमनाः-अशून्यचित्तः शुभमनाःअसङ्किलष्टचेताः ‘अविग्गहमणे'त्ति अविग्रहमनाः-अकलहचेताः अव्युद्ग्रहमना वा-अविद्यमानासदभिनिवेशः _ 'समाहितमणे'त्ति समं-तुल्यं रागद्वेषानाकलितं आहितं-उपनीतमात्मनि मनो येन स समाहितमनाः समेन वा-उपशमेन अधिकं मनो यस्य समाधिकमनाः समाहितं वा-स्वस्थं मनो यस्य समाहितमनाः श्रद्धा च-तत्त्वश्रद्धानं संयमयोगविषयो वा निजोऽभिलाषः संवेगश्चमोक्षमार्गाभिलाषः संसारभयं वा निर्जरा च-कर्मक्षपणं मनसि यस्य स श्रद्धासंवेगनिर्जमनाः, प्रवचनवात्सल्यभावितमना इति कण्ठ्यं, उत्थाय च प्रहष्टतुष्ट:-अतिशयप्रमुदितः यथारात्निकंयथाज्येष्ठं निमन्त्र्य च साधून्-साधर्मिकान् भावतश्च-भक्त्या 'वइण्णे य'त्ति वितीर्णे च भुङ्गव त्वमिदमशनादीत्येवं अनुज्ञाते च सति भक्तादौ गुरुजनेन-गुरुणा उपविष्ट उचितासने संप्रमृज्य मुखवस्त्रिकारजोहरणाभ्यां सशीर्षं कायं-समस्तकं शरीरं तथा करतलं-हस्ततलंच ___ अमूर्च्छितः-आहारविषये मूढिमानमगतः अगृद्ध:-अप्राप्तेषु रसेष्वनाकाङ्क्षवान् अग्रथितःरसानुरागतन्तुभिरसन्दर्भितः अगर्हितः-आहारविषयेऽकृतगर्ह इत्यर्थः अनध्युपपन्नो-न रसेष्वेकाग्रमनाअनाविलः-अकलुषः अलुब्धः-लोभविरहितः 'अणत्तट्ठिए'त्ति नात्मार्थ एव यस्यास्त्यसावनात्मार्थिकः परमार्थकारीत्यर्थः, 'असुरसुरं'ति एवंभूतशब्दरहतं 'अचवच'ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548