Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-२, अध्ययनं-१,
४६९
दुःखाना-असुखानां पापानां च तत्कारणानां व्यपशमनं-उपशमकारकं यत्तत्तथा।।
अथ यदुक्तं 'तीसे सभावणाए उ किंचि वोच्चं गुणुद्देसं ति तत्र का भावनाः ?, अस्यां जिज्ञासायमाह
मू. (३५) तस्स इमापंच भावणातो पढमस्स वयस्स होति पाणातिवायवेरम-णपरिरक्खणट्टयाए पढमं ठाणगमणगुणजोगजुंजणजुगंतरनिवातियाए दिट्ठिए ईरियव्वं कीडपयंगतसथावरदयावरेण निच्चं पुष्फफलतयपवालकंदमूलदगमट्टियबीजहरियपरिवजिएण संमं, ।
-एवं खलु सव्वपाणा नहीलियब्वान निंदियव्वा नगरहियव्वा न हिंसियव्वा नछिंदियव्वा न भिंदियव्वा न वहेयव्वा न भयं दुक्खं च किंचि लब्भा पावेउं एवं ईरियासमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू,
बितीयं च मणेणं पावएणं पावकं अहम्मियं दारुणं निस्संसं वहबंधपरिकिलेसबहुलं भयमरणपरिकिलेससंकिलिट्ठन कयाविमणेण पावतेणं पावगंकिंचिविझायव्वं एवं मनसमितिजोगेणभावितोभवति अंतरप्पाअसबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू,
ततियं च वतीते पावियाते पावकं न किंचिवि भासियव्वं एवं वतिसमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसओ संजओ सुसाहू,
चउत्थं आहारएसणाए सुद्धं उज्छं गवेसियव्वं अन्नाए अगढिते अदुढे अदीने अकलुणे अविसादी अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपओगजुत्ते भिक्खू भिक्खेणसाणे जुत्ते समुदाणेऊण भिक्खचरियं उंछं घेत्तूण आगतो गुरुजणस्स पसं गमनागमनातिचारे पडिक्कमणपडिक्ते आलोयणदायणं च दाऊण गुरुजणस्स गुरुसंदिट्ठस्स वा जहोवएसं निरइयारं च अप्पमत्तो,
पुनरवि अनेसणाते पयतो पडिक्कमित्ता पसंते आसीणसुहनिसन्ने मुहत्तमेत्तं च झाणसुहजोगनाणसज्झायगोवियमणे धम्ममणे अविमणे सुहमणे अविग्गहमणे समाहियमणे सद्धासंवेगनिज्जरमणे पवतणवच्छलभावियमणे उद्देऊण य पहट्टतुढे जहारायणियं निमंतइत्ता य साहवे भावओय विइण्णेय गुरुजणेणं उपविट्टे संपमजिऊण ससीसं कायंतहा करतलं अमुच्छिथे अगिद्धे अगढिए अगरहिते अणज्झोववण्णे अनाइले अलुद्धे अनत्तट्टितै असुरसुरं अचवचवं अदुतमविलंबियं अपरिसाडिं आलोयभायणे जयं पयत्तेणं ववगयसंजोगमणिंगालं च विगयधूम अक्खोवंजणाणुलेवणभूयं संजमजायामायानिमित्तं संजमभारवहणट्ठायाए भुंजेजा पाणधारणट्ठयाए संजएण समियं एवं आहारसमितिजोगेणं भविओ बवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू,
पंचमं आदाननिक्खेवणसमिई पीढफलगसिज्जासंथारगवत्थपत्तकंबलदंडगरयहरणचोलपट्टगमुहपोत्तिगपायपुञ्छणादी एयंपि संजमस्स उववूहणट्टयाए वातातवदंसमसगसीयपरिक्खणट्टयाए उवगरणं रागदोसरहितं परिहरितव्वं संजमेणं निच्चं पडिलेहणपप्फोडणपमजणाए अहो य राओ य अप्पमत्तेण होइ सययं निक्खियव्वं च गिहियध्वं च भायणभंडोवहिउवगरणं एवं आयाणभंडनिक्खेवणासमितिजोगेणभाविओभवति अंतरप्पाअसबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजते सुसाहू,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548