Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 463
________________ ४६० प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३३ करणत्रययोगत्रयेण यावज्जीवतया सर्वविषयनिवृत्तिरूपत्वात् अणुव्रतापेक्षया बृहन्ति व्रतानिनियमा महाव्रतानि ___ 'लोए धिइअव्वायाइंति लोके धृतिदानि-जीवलोकचित्तस्वास्थ्यकारीणि व्रतानि यानि तानितथा, वाचनान्तरे-‘लोयहियसव्वयाइं तितत्रलोकाय हितंसर्वंददति यानि तानि, श्रुतसागरे देशितानि यानितानितथा, तथा तपः-अनशनादिपूर्वकर्मनिर्जरणफलंसंयमः पृथिव्यादिसंरक्षणलक्षणोऽभिनवकर्मानुपादानफलस्तद्रूपाणिव्रतानितपःसंयमयोर्वानास्ति व्ययः-क्षयो येषुतानि तपःसंयमाव्ययानि तथा शील-समाधानं गुणाश्च-विनयादयः तैर्वराणि-प्रधानानि यानि व्रतानि तानि शीलगुणवरव्रतानिशीलगुणवराव्यायानि वाअथवा शीलस्य गुणवराणांच-वरगुणानां व्रजःसमुदायोयेषुतानिशीलगुणवरव्रजानि, तथा सत्यं मृषावादवर्जनंआर्जव-मायावर्जनंतप्रधानानि व्रतानि यानि तानि तथा सत्यार्जवाव्ययानि वा, तथा नरकतिर्यग्मनुजदेवगतीर्विवर्जयन्तिमोक्षप्रापकतया व्यवच्छेदयन्ति यानि तानि तथा, सर्वैर्जिनैः शिष्यन्ते-प्रतिपाद्यन्ते यानि तानि सर्वजिनशासनानि तान्येव कप्रत्यये सर्वजिनशासनकानि, कर्मरजो विदारयन्ति-स्फोटयन्ति यानि तानितथा, भवशतविनाशकानि अतएव दुःखशतविमोचनकानिसुखशतप्रवर्तकानीतिचकण्ठ्यं, कापुरुषैः, दुःखेनोत्तर्यन्ते-निष्ठां नीयन्त इति कापुरुषदुरुत्तराणि, सत्पुरुषनिषेवितानि, वाचनान्तरे ‘सप्पुरिसतीरियाईति सत्पुरुषप्राप्तीराणीत्यर्थः, इह च पुरुषग्रहः स्त्रीणामुपलक्षणमिति न तन्निषेधोऽत्र प्रतिपत्तव्यः, बहुचेहवाच्यंतच्च ग्रन्थातरेभ्योऽवसेयं, 'विन्नाणगमणमग्गसग्गपणायगाईतिनिर्वाणगमने मार्ग इव मार्गो यानि तानि तथा स्वर्गे च देहिनं प्रणयन्ति-नयन्ति यानि तानि तथा, क्वचित् 'सग्गपयाणगाइंतिपाठः तत्रस्वर्गेगन्तव्येप्रयाणकानीव-गमनानीवयानितानिस्वर्गप्रयाणकानि, ततः कर्मधारयः, अथ महाव्रतसंज्ञितानां संवरद्वाराणां परिमाणमाह-संवरद्वाराणि पञ्च, एतेषामेव शिष्टप्रणेतृकत्वमाह-कथितानि तु भगवता-अभिहितानि पुनरेतानि भगवता-श्रीमन्महावीरेण अतः श्रद्धेयानि भवन्तीति भाव इति प्रथमसंवराध्ययनप्रस्तावना। ___अथप्रथमसंवरनिरूपणायाह-'तत्थे' त्यादि, तत्र-तेषुपञ्चसुसंवरद्वारेषुमध्येप्रथमं आधे संवरद्वारमहिंसा, किंभूता?-या सा सदेवमनुजासुरस्य लोकस्य भवति, 'दीवो'त्ति द्वीपो दीपो वायथाऽगाधजलधिमध्यमग्नानां स्वैरंश्वापदकदम्बकदर्थितानां महोर्मिलामामध्यमानगात्राणां त्राणंभवति द्वीपःप्राणितांएवमियमहिंसा संसारसागरमध्यमधिगतानांव्यसनशतश्वापदपीडितानां संयोगवियोगवीचिविधुराणां त्राणं भवति, तस्याः संसारसागरोत्तारहेतुत्वात् इति अहिंसा द्वीप उक्तः, यथावादीपोऽन्धकारनिराकृतहकप्रसराणंहेयोपादेयार्थहानोपादानविमूढमनसांतिमिरनिकरनिराकरणेन प्रवृत्त्यादिकारणंभवत्येवमहिंसाज्ञानावरणादिकर्मतमिंसनेन विशुद्धबुद्धिप्रभापटलप्रवर्ततनेन प्रवृत्त्यादिकारणत्वाद्दीप उक्ता, ___-तथा त्राणं स्वपरेषामापदः संरक्षणात्तथा शरणं तथैव सम्पदः सम्पादकत्वात् गम्यतेश्रेयोऽर्थिभिराश्रीयते इति गतिः प्रतिष्ठन्ति-आसते सर्वगुणाः सुखानि वा यस्यां सा प्रतिष्ठा तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548